This page has not been fully proofread.

128
 
A Handbook of Classical Sanskrit Rhetoric
 
मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ॥ प्र. य. ४१३
मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा सा. १०.८६
नित्येनागन्तुना वापरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम् । वा. का. ३
मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते । कु. ७६.१४६
 
तुल्येन लक्ष्मणा स्तोकेनान्यद्यदि निगूह्यते ।
 
सहजेनेतरेणापि तन्मीलितमपि द्विधा ॥ अ. कौ. ८.३०६
 
स्फुटमुपलभ्यमानस्य कस्यचिवस्तुनो लिङ्गैरतिसाम्याद् भिन्नत्वेनागृह्य-
माणानां वस्त्वन्तरलिङ्गानां स्वकारणानुमापकत्वं मीलितम् । र. २
सहजनिमित्तजधर्मात् सदृशादन्येन वस्तुना वस्तु ।
अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ अ-कौ. ५७
 
मुद्रा Mudrā : Arrangement :
 
The word mudrā literally means sign, stamp, seal; it is an uncommon
alamkāra and recognised by Appayya and a few others. Rhetorically
it is Mudra when some words intentionally used by the poet offer
some secondary meanings of some particular phrases or give a sec-
ondary sense without the help of double entendere (ie slesa ). But
this figure may be taken as a variety of Ślesa (Pun).
 
eg udaya-navendusavaṇā vāsavadattābalau balasya tām.
padmavatīrṇa purnau vasanta-kamrau bhujau pātām.
 
उदयनवेन्दुसवर्णा वासवदत्ताबलौ बलस्य ताम्।
पद्मावतीर्णपूर्णै वसन्तकम्रौ भुजौ पाताम् ॥
 
This is the benedictory verse in Bhāsa's famous drama
Svapna-vāsavadattam. Here the names of the main characters of the
play have been mentioned through the peculiar seeting of words.
Udayana, Vāsavadatta, Padmavati and Vasantaka are the dramatis per-
sonae.
 
Definitions
 
सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । कु. ७३.२३९
 
Digitized by
 
Google
 
Original from
UNIVERSITY OF MICHIGAN