This page has been fully proofread once and needs a second look.

128
 
A Handbook of Classical Sanskrit Rhetoric
 
मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ॥ प्र. य. ४१३

 
मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा सा. १०.८६

 
नित्येनागन्तुना वापरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम् । वा. का. ३

 
मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते । कु. ७६.१४६
 

 
तुल्येन लक्ष्मणा स्तोकेनान्यद्यदि निगूह्यते ।
 

सहजेनेतरेणापि तन्मीलितमपि द्विधा ॥ अ. कौ. ८.३०६
 

 
स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद् भिन्नत्वेनागृह्य-

माणानां वस्त्वन्तरलिङ्गानां स्वकारणानुमापकत्वं मीलितम् । र. २

 
सहजनिमित्तजधर्मात् सदृशादन्येन वस्तुना वस्तु ।

अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ अ-कौ. ५७
 

 
<headword>
मुद्रा </headword>
 
मुद्रा
Mudrā : Arrangement :
 

 
The word mudrā literally means sign, stamp, seal; it is an uncommon
alam

alaṃ
kāra and recognised by Appayya and a few others. Rhetorically

it is Mudraā when some words intentionally used by the poet offer

some secondary meanings of some particular phrases or give a sec-

ondary sense without the help of double entendere (ie slesa śleṣa). But

this figure may be taken as a variety of Ślesa (Pun).
 

 
eg udaya-navendusavarṇā vāsavadattābalau balasya tām.

padmaāvatīrṇa purnūrṇau vasanta-kamrau bhujau pātām.
 

 
उदयनवेन्दुसवर्णा वासवदत्ताबलौ बलस्य ताम्।

पद्मावतीर्णपूर्णैणौ वसन्तकम्रौ भुजौ पाताम् ॥
 

 
This is the benedictory verse in Bhāsa's famous drama

Svapna-vāsavadattam. Here the names of the main characters of the

play have been mentioned through the peculiar seetin<flag o>seeting </flag>of words.

Udayana, Vāsavadatta, Padmaāvati and Vasantaka are the dramatis per-
sonae.
 

sonae.
 
Definitions
 

 
सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । कु. ७३.२३९
 
Digitized by
 
Google
 
Original from
UNIVERSITY OF MICHIGAN