This page has not been fully proofread.

Bhrantiman : Poetic Illusion
 
Hyperbole, which are basically formulated on the principle of close
identification, but have no scope of illusion.
 
eg 1. ayampramatta-madhupas tvan-mukham veda pankajam.
 
अयं प्रमत्तमधुपस्त्वन्मुखं वेद पंकजम् ।
 
This bee intoxicated as he is,
 
Acknowledges thy face for the lotus.
 
Here the object of comparison (ie the beautiful face) has been
mistaken as the standard of comparison (ie the lotus). In such
poetic fancy, the two objects are qualitatively so identical that the
face of the beautiful lady is mistaken as the lotus.
 
Definitions
 
अर्थविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् ।
 
निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान् स इति ॥ रु.का. ६.१२०
भ्रान्तिर्विपर्ययज्ञानम् ... ... स. ३३४
 
भ्रान्तिमान् अन्यसंवित्तत्तुल्यदर्शने । का. प्र. १०.२००
सादृश्यात् वस्त्वन्तरप्रतीति र्भ्रान्तिमान् । अ. स. २६
वस्तुन्यन्यत्र कुत्रापि तत्तुल्यस्यान्यवस्तुनः ।
निश्चयो यत्र जायते भ्रान्तिमान् स स्मृतो यथा ॥ वा. ४.७३
विपर्ययो भ्रान्तिः । हे. का. ६.३५
 
...
 
वस्त्वन्तरप्रतीतिर्विलसंति सादृश्यहेतुका यत्र ।
 
तं भ्रान्तिमन्तमेतं ब्रूवतेऽलंकारपारदृश्वानः । ए. ८.९
कविसंमतसादृश्याद् विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥ प्र. य. ३८०
साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः । सा. १०.३६
मिथ्याज्ञानं भ्रान्तिः । वा. का. ३
 
125
 
कविसंमतसादृश्याद् विषये पिहितात्मनि
 
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥ चि.
भ्रान्तिमांस्तबुद्धिरतस्मिन् साम्यभाजि यत् । अ. कौ. ८.३०६
सदृशे धर्मिणि तादात्म्येन धर्म्यन्तरप्रकारकोऽनाहार्यो निश्चयः
सादृश्यप्रयोज्यश्चमत्कारो प्रकृते भ्रान्तिः ।
 
पशुपक्ष्यादिगता यस्मिन् वाक्यसन्दर्भेऽनूद्यते स भ्रान्तिमान्। र. २
तदभाववति मतिस्तप्रकारिका भ्रान्तिमान् भवति । अ-कौ. ४६
 
Digitized by Google
 
Original from
 
UNIVERSITY OF MICHIGAN