This page has been fully proofread once and needs a second look.

Bhāvikam: Vision
 
In the first example, the speaker appears so much absorbed in

the past that he witnesses the fight between gods and demons even

to day, which actually happened long long ago.
 

 
In the second statement, the lover reminisces the byegone days

of his sweet experience in company with his beloved lady. Even

today he can see those beautiful eyes of his sweet heart, which were

very attractive with collyrium paint. He also enjoys unending pleas-

ure while looking at her beautiful figure and also fancifully finds

out the ornaments which would decorate her body in future.
 

 
Definitions
 

 
भाविकं तमिति प्राहुः प्रबन्धविषयं गुणम् ।

 
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् ।

विशेषणानां व्यर्थानामक्रिया स्थानवर्णना ॥

 
व्यक्तिरुक्तिक्रमबलाद् गम्भीरस्यापि वस्तुनः ।
 

भावायत्तमिदं सर्वमिति तद् भाविकं विदुः ॥ का. २.३६३-६५

 
भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
 

प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ॥ भा. का. ३.५३

 
प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः ।
 

अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ अ. सं. ६.६

 
स्वाभिप्रायस्य कथनं यदि वाप्यन्यभावना।
 

अन्यापदेशो वा यस्तु त्रिविधं भाविकं विदुः ॥ स. ४.८६

 
स्वाभिप्रायकथनमन्यापदेशोऽन्यभावना च भाविकम् । श्रृ. १०

 
अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
 

यत् प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥ सा. १०.३३

 
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।

 
तद्भाविकम् । का. प्र. १०।१७३
 

 
अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् । अ. स. ८०

 
भाविकं भूतभाव्यर्थसाक्षाद्दर्शनवर्णनम् ।
 

 
देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छवि: । च. ५.१०८, १०६

 
भूतस्य भाविनो वा प्रत्यक्षायमाणतार्थस्य ।
 

 
विलसति सुतरामेतन्निगद्यते भाविकं कविभिः। ए. ८.७३

 
अतीतानागते यत्र प्रत्यक्षे इव लक्षिते ।
 

 
अतद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ प्र. य. ४.६०
 
Google
 
123
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN