This page has not been fully proofread.

108
 
A Handbook of Classical Sanskrit Rhetoric
 
एकत्र नियमः सा हि परिसंख्या निगद्यते । प्र. य. ४५३
प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।
तादृगन्यव्यापोहश्चेच्छाब्द आर्थोऽथवा तदा ॥
परिसंख्या । सा. १०८१
 
पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसंख्या ॥ वा. ३
परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् । कु. ५३.११३
प्रश्नपूर्वकमाख्यानं तत्सामान्यव्यपोहनम् ।
 
तस्य तस्यापि च ज्ञेये व्यङ्गत्वे स्यादथापरम् ।
 
अप्रश्नपूर्वकं वाच्यं परिसंख्या चतुर्विधा ॥ अ. कौ. ८.२६३
सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाद् व्यावृत्तिः परिसंख्या । र. २
 
पिहितम् Pihitam : Eclipse :
 
The word pihita (api dhā kta=apihita > pihita) means enclosed,
enveloped, eclipsed overshadowed, overcast etc. The figure Pihita occurs
in two ways:
 
(i) it consists in insinuation to somebody by the fact
that the speaker knows his secrets or
 
(ii) when there are two objects contained in one con-
tainer and one of them is totally eclipsed or overshad-
owed by the other.
 
Mammaţa includes it in Sükṣma
 
Definitions
 
यत्रातिबलतया गुणः समानाधिकरणमसमानम् ।
 
अर्थान्तरं विदध्यादाविर्भूतमपि तत् पिहितम् ॥ रु. का. ६.५०
पिहितं परवृत्तान्तज्ञातुरन्यस्य चेष्टितम् । च. ५.१०४
एकत्राधारे यत्राधेयद्वयस्यैकेनैकं विधीयते तत् पिहितम् । वा. का.
 
पुनरुक्तवदाभासः Punaruktavadābhāsah:Apparent Tautology :
 
It is punar again, repeated, ukta word or expression, vat like, simi-
lar, ābhāsa appearance. Therefore, punaruktavadābhāsa literally
means appearance of apparent tautology. If there is repetition of
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN