This page has been fully proofread once and needs a second look.

एकत्र नियमः सा हि परिसंख्या निगद्यते । प्र. य. ४५३

प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।
तादृगन्यव्यापोहश्चेच्छाब्द आर्थोऽथवा तदा ॥

परिसंख्या । सा. १०।८१

पृष्टमपृष्टं वा यदन्यव्यवच्छैदपरतयोच्यते सा परिसंख्या ॥ वा. ३

परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् । कु. ५३.११३

प्रश्नपूर्वकमाख्यानं तत्सामान्यव्यपोहनम् ।

तस्य तस्यापि च ज्ञेये व्यङ्गत्वे स्यादथापरम् ।
अप्रश्नपूर्वकं वाच्यं परिसंख्या चतुर्विधा ॥ अ. कौ. ८.२६३

सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाद् व्यावृत्तिः परिसंख्या । र. २
 
<headword>पिहित</headword>
 
पिहितम् Pihitam : Eclipse :
 
The word pihita (api dhā kta=apihita > pihita) means enclosed,
enveloped, eclipsed overshadowed, overcast etc. The figure Pihita occurs
in two ways:
(i) it consists in insinuation to somebody by the fact
that the speaker knows his secrets or
(ii) when there are two objects contained in one con-
tainer and one of them is totally eclipsed or overshad-
owed by the other.
 
Mammaţa includes it in Sūkṣma
 
Definitions
 
यत्रातिबलतया गुणः समानाधिकरणमसमानम् ।
अर्थान्तरं विदध्यादाविर्भूतमपि तत् पिहितम् ॥ रु. का. ६.५०

पिहितं परवृत्तान्तज्ञातुरन्यस्य चेष्टितम् । च. ५.१०४

एकत्राधारे यत्राधेयद्वयस्यैकेनैकं विधीयते तत् पिहितम् । वा. का.
 
<headword>पुनरुक्तवदाभासः</headword>
 
पुनरुक्तवदाभासः Punaruktavadābhāsaḥ : Apparent Tautology :
 
It is punar again, repeated, ukta word or expression, vat like, simi-
lar, ābhāsa appearance. Therefore, punaruktavadābhāsa literally
means appearance of apparent tautology. If there is repetition of