This page has been fully proofread once and needs a second look.

special type of muktaka verses composed in the stylistic pattern of
question and answer.
 
eg 1. bhaktir bhave na vibhave vyasanaṃ śāstre na yuvati-kāmāstre.
cintā yaśasi na vapuṣi prāyaḥ paridṛśyate mahatām.

भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥

Adherence to God Almighty,
Not to wealth and prosperity;
Addiction to scriptures,
Not to feminine raptures;
Fancy to fame, not to mortal frame
This is found almost always with the noble ones.
 
2. kimārādhyaṃ sadā puṇyaṃ kaśca sevyo sadāgamaḥ,
ko dhyeyo bhagavān viṣṇuḥ kiṃ kāmyaṃ paramaṃ padam.

किमाराध्यं सदा पुण्यं कश्च सेव्यो सदागमः ।
को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम् ॥

What deserves to be honoured always ? Virtue.
Which deserves to be followed always? Scriptures.
Who deserves to be meditated upon ? Lord Viṣṇu.
What is to be desired most ? The sublime goal.
 
Definitions
 
पृष्टमपृष्टं वा सद्गुणादि यत्कथ्यते क्वचित्तुल्यम् ।
अन्यत्र तु तदभावः प्रतीयते सेति परिसंख्या ॥ रु. का. ७.७६

किंचित्पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ का. प्र. १०.१८५

एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या । अ. स. ६३

यत्र साधारणं किञ्चदेकत्र प्रतिपद्यते ।
अन्यत्र तन्निवृत्त्यै सा परिसंख्योच्यते ॥ वा. ४.१४२

पृष्टेऽपृष्टे वा अन्यापोहपरोक्तिः परिसंख्या । हे. का. २६

एकस्यानेकत्र प्राप्तावेकत्र यो भवेन्नियमः ।
ख्याता सा परिसंख्या संख्यावद्भिश्चतुर्भेदाः ॥ ए. ८.५३

एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि ।