This page has been fully proofread once and needs a second look.

104
 
A Handbook o
Def Clainitionssical Sanskrit Rhetoric
 
Definitions
 

 
अर्थानां यो विनिमयः परिवृत्तिस्तु सा स्मृता । का. २.३५१

 
विशिष्टस्य यदादानमन्यापोहेन वस्तुनः ।

अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥ भा. का. ३.४१

 
समन्यूनविशिष्टैस्तु कस्यचित्परिवर्तनम् ।
 

अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ अ. सं. ५

 
समविसदृशाभ्यां परिवर्तनं परिवृत्तिः । का. सू. ४.३.१६

 
युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते यत् ।
 

क्वचिदुपचर्येते वा प्रसिद्धितः सेति परिवृत्तिः ॥ रु. का. ७.३३

 
व्यत्ययो वस्तुनो यस्तु यो वा विनिमयो मिथः ।
 

 
परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः । का. प्र. १०.१७२

 
समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । अ. स. ६२

 
परिवर्तनमर्थेन सदृशासदृशेन वा ।
 

जायतेऽर्थस्य यत्रासौ परिवृत्तिर्मता यथा ॥ वा. ४.२२

 
पर्यायविनिमयौ परिवृत्तिः । है. का. ६.२२
 

 
परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । च, ५.६२
 

 
अधिकन्यूनसमानां न्यूनाधिकतुल्यवस्तुभिर्यत्र ।

विनिमय एषा कथिता परिवृत्तिः कोविदैस्त्रिविधा ॥ ए. ८.५२

 
समन्यूनाधिकानां च यदा विनिमयो भवेत् ।

साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥ प्र. य. ४६८

 
परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत् । सा. १०.८०

 
समेनासमेन वा व्यत्ययः परिवृत्तिः । वा. का. ३

 
परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । कु. ५२.११२

 
समासमाभ्यां नियमः परिवृत्तिरुदीर्यते । अ. कौ. ८.२८०

 
परकीययत्किञ्चिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किञ्चिद्वस्तु

समर्पणं परिवृत्तिः। र. २
 

 
<headword>
परिणाम:</headword>
 
परिणामः
Parināmah: Commutation :
 

 
pari nāma (√nam to bend down, to bow, to submit) literally means

exchange, alteration or trasformation. When the properties or quali-

ties of one are transfarred to or exchanged with those of another

with which the former is compared, the figure is called Pariņāma.

Here the standard of comparison (ie the upamaāna or the non-refer-
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN