This page has been fully proofread once and needs a second look.

102
 
A Handbook of Classical Sanskrit Rhetoric
 
enemy, who is going to be annihilated by Bhima, for his misdeeds

towards Draupadi ( Bhima's wife ). Here three epithets have been

used to highlight the character of Karṇa — angarāja (the king of

the renowned anga state), senāpate (the commander-in-chief of the

Mahābhārata war after the killing of Drona) and dronopahaāsin (who

ridiculed even Drona, the preceptor of marshal arts to the

ndṇḍavas as well as Kauravas).
 

 
Definitions
 

 
साभिप्रायैः सम्यग्विशेषणैर्वस्तु यद्विशिष्येत ।
 

द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥ र. का. ९.७२

 
क्रियाकारकसम्बन्धिसाध्यदृष्टान्तवस्तुषु ।
 

क्रियापदाद्युपस्कारमाहुः परिकरं बुधाः ॥ स. ४.७२
 

 
उपमारूपकादीनां शब्दार्थोभयभङ्गिभिः ।
 

 
साधर्म्यात्पादनं यत् तमन्ये परिकरं विदुः ।
 

 
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । का. प्र. १०.१७३
 

 
विशेषणसाभिप्रायत्वं परिकरः । अ. स. ३३

 
अलंकारः परिकरः साभिप्राये विशेषणे । च. ५.३६
 

 
साभिप्राये विशेषणे तु भवेत् परिकराङ्कुरः। च. ५.४०
 

 
विलसति विशेषणानां प्रतीयमानार्थगर्भता यत्र ।

सहृदयहृदयाह्लादी परिकरनामा स निर्दिष्टः ॥

 
तादृक् किमपि विशेष्यं साभिप्रायत्वमश्नुते यत्र ।

स परिकराङ्कुरनामालंकारः कीर्तितः कविभिः ॥ ए. ८.२५

 
यत्राभिप्रायगर्भा स्याद्विशेषणपरम्परा ।
 

तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ प्र. य. ८

 
उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः । सा. १०.५७

 
साभिप्रायविशेषणैर्भक्ति: परिकरः । वा.
 

 
अलंकारः परिकरे साभिप्राये विशेषणे । कु. २४.६२

 
विशेषोक्तिः परिकर: स्यात् साकूतैर्विशेषणैः । अ. कौ. ८.२६१

 
विशेषणानां साभिप्रायत्वं परिकरः । र. २
 
Digitized by
 

 
<headword>
परिवृत्ति</headword>
परिवृत्
तिः Parivrttihṛttiḥ : Exchange :
 

 
pari √urvṛt ti <ktin = parivṛtti figuratively means exchange of one thing for

another equal or unequal to it. Therefore, it is a kind of mutual
 
Google
 
Original from
 
UNIVERSITY OF MICHIGAN