This page has been fully proofread once and needs a second look.

practising austerities in the open sorroundings of the Himalaya with
the sole intention of securing Śiva, the Lord, as her husband.
 
Definitions
 
वस्तु विवक्षितवस्तुप्रतिपादनशक्तमसदृशं तस्य ।
यदजनकमजन्यं वा तत्कथनं यत्स पर्यायः ॥

यत्रैकमनेकस्मिन्ननेकमेकत्र वा क्रमेण स्यात् ।

वस्तु सुखादिप्रतिकृति क्रियते वान्यः स पर्यायः । रु. का. ७.४२, ४४

मिषं यदुक्तिभङ्गिर्यावसरो यः स सूरिभिः ।
निराकाङ्क्षोऽथ साकाङ्क्षः पर्याय इति गीयते ॥ स. ४.८०

एकं क्रमेणैकस्मिन् पर्याय: । का. प्र. १०.१८०

एकमनेकस्मिन्ननेकमेकस्मिन् क्रमेण पर्यायः । अ. स. ६३

एकस्मिन्नाधारेऽनेकमाधेयं यत् स द्वितीयः पर्याय: । अ. स. ६३

पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । च. ५.६०

एकस्मिन् यदनेकं क्रमादनेकत्र वा भवत्येकम् ।
तमलंकारनिरूपणनिपुणाः पर्यायमब्रुवत् ॥ ए. ८.५१

क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि ।
एकस्मिन्नथवानेकं पर्यायालंकृतिर्मता ॥ प्र. य. ४६४

क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।
भवति क्रियते वा चेत्तदा पर्याय इष्यते ॥ सा. १०.७६

एकमनेकस्मिन् क्रमेण भवति स पर्यायः । वा. का. ३

पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । कु. ५१.११०

एकस्मिन् यद्यनेकं वा पर्यायः सोऽपि सम्मतः । कु. ५१.१११

क्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः ।

क्रमेणानेकाधेयकमेकमधिकरणमपरः । र. २
 
<headword>पर्यायोक्ति</headword>
 
पर्यायोक्तिः Paryāyoktiḥ : Periphrasis :
 
It is paryāya ukti (pari √i to go ac, √vac to speak kti <ktin). Paryāya lit-
erally means in turn, in succession, in fixed order; ukti means expression
or statement. When the primary sense brings through it another sig-
nificant implied sense in a charming way, the figure of speech is
known as Paryāyokti. Earlier rhetoricians like Bhāmaha and
Udbhaṭa are of opinion that the connotation here is widely differ-