This page has been fully proofread once and needs a second look.

98
 
A
practising austerities in the open sorroundings of the Handbook of Cimalassical Sanskrit Rhetoric
 
practising austerities in the open sorroundings of the Himala
ya with

the sole intention of securing Siva, the Lord, as her husband.
 

 
Definitions
 

 
वस्तु विवक्षितवस्तुप्रतिपादनशक्तमसदृशं तस्य ।

यदजनकमजन्यं वा तत्कथनं यत्स पर्यायः ॥

 
यत्रैकमनेकस्मिन्ननेकमेकत्र वा क्रमेण स्यात् ।
 

 
वस्तु सुखादिप्रतिकृति क्रियते वान्यः स पर्यायः । रु. का. ७.४२, ४४

 
मिषं यदुक्तिभङ्गिर्यावसरो यः स सूरिभिः ।
 

निराकाङ्क्षोऽथ साकाङ्क्षः पर्याय इति गीयते ॥ स. ४.८०

 
एकं क्रमेणैकस्मिन् पर्याय: । का. प्र. १०.१८०

 
एकमनेकस्मिन्ननेकमेकस्मिन् क्रमेण पर्यायः । अ. स. ६३

 
एकस्मिन्नाधारेऽनेकमाधेयं यत् स द्वितीयः पर्याय: । अ. स. ६३

 
पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । च. ५.६०

 
एकस्मिन् यदनेकं क्रमादनेकत्र वा भवत्येकम् ।

तमलंकारनिरूपणनिपुणाः पर्यायमब्रुवत् ॥ ए. ८.५१

 
क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि ।
 

एकस्मिन्नथवानेकं पर्यायालंकृतिर्मता ॥ प्र. य. ४६४

 
क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।
 

भवति क्रियते वा चेत्तदा पर्याय इष्यते ॥ सा. १०.७६

 
एकमनेकस्मिन् क्रमेण भवति स पर्यायः । वा. का. ३

 
पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । कु. ५१.११०

 
एकस्मिन् यद्यनेकं वा पर्यायः सोऽपि सम्मतः । कु. ५१.१११

 
क्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः ।
 

 
क्रमेणानेकाधेयकमेकमधिकरणमपरः । र. २
 

 
<headword>
पर्यायोक्ति:</headword>
 
पर्यायोक्तिः
Paryāyoktih : Periphrasis :
 

 
It is paryāya ukti (pari Vi to go ac, Vvac to speak kti <ktin). Paryāya lit-

erally means in turn, in succession, in fixed order; ukti means expression

or statement. When the primary sense brings through it another sig-

nificant implied sense in a charming way, the figure of speech is

known as Paryaāyokti. Earlier rhetoricians like Bhāmaha and

Udbhata are of opinion that the connotation here is widely differ-
Digitized by Google
 
Original from
UNIVERSITY OF MICHIGAN