This page has been fully proofread once and needs a second look.

88
 
A Handbook o
Def Classical Sanskrit Rhetoric
 
Definitions
 
initions
 
विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित् ।

कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ का. २.३३०

 
न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।
'

तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ॥ भा. का. ३.२७

 
उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः ।
 

साम्याभिघायि प्रस्ताववाग्भिर्वा तुल्ययोगिता ॥ अ. सं. ५

 
विशिष्टेण साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता । का. सू. ४.३.२६
 

 
विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित् ।
 

कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ स. क. ४.५५

 
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता । का. प्र. १०.१५८

 
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुनां वा

समानधर्माभिसम्बन्धे तुल्ययोगिता अ. सं. २४

 
उपमेयं समीकर्तुमुपमानेन योज्यते ।
 

तुल्यैककालक्रियया यत्र सा तुल्ययोगिता ॥ वा. ४.८८

 
क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता । च. ५.४६

 
औपम्यगम्यतायां प्रकृतानां तुल्यघर्मसंबन्धे ।
 

अप्रकृतानामथवा चतुर्विघा तुल्ययोगिता ज्ञेया॥ ए. ८.१४

 
प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः
 

औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ प्र. य. ४.२८

 
अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि ।
 

स्तुतिनिन्दार्थमेवाहुस्तुल्यस्वे तुल्ययोगिताम् ॥ स. ४.५५

 
पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।
 

एकधर्माभिसम्बन्ध: स्यात्तदा तुल्ययोगिता ॥ सा. १०.४६

 
वर्ण्यानामितरेषां वा धम्र्र्म्यैक्यं तुल्ययोगिता । कु. १४.४४

 
प्रकृतानाञ्चैकदोक्तिरुच्यते तुल्ययोगिता । अ. कौ. ८.२६६

 
प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता ।
 

 
<headword>
दीपक</headword>
 
दीपक
म् Diīpakam: Illuminator :
 

 
The name Diīpaka ( diīpa ka light) is self-expressive. A light illumi-

nates not only its own self but also other things associated with it.

The figurative expression in Diīpaka serves as a light that enkindles

both the contextual as well as the non-contextual through some
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN