This page has been fully proofread once and needs a second look.

74
 
A Handbook of Classical Sanskrit Rhetoric
 
na sat
na ṣaṭpado'ʼsau na juguñja yaḥ kalam
 

na guñjitaṃ tanna jahāra yanm tanna jahāra yan manaḥ.
 

 
न तज्जलं यन्न सुचारुपंकजम् / न पंकजं तत् यदलीनषट्पदम् ।
 

न षट्पदोऽसौ न जुगुञ्ज यः कलम् / न गुञ्जितं तन्न जहार यन्मनः ॥
 

 
There was not a single pond which was not charming with lotuses,

There was not a single lotus which was not sourrounded by bees,

Not a single bee that made sweet humming sound,
 

Not a single humming that did not captivate the mind.
 

 
Definitions
 

 
एकावलीति सेयं यत्रार्थपरम्परा यथालाभम् ।
 

आदीयते यथोत्तरविशेषणा स्थित्यपोहाभ्याम् ॥ रु. का. ७.७०६

 
स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् ।
 

विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ का. प्र.

 
यथा पूर्वं परस्य विशेषणतया स्थापनोपहने ॥ अ. स. ५५

 
पूर्वपूर्वार्थवैशिष्टनिष्ठानामुत्तरोत्तरम् ।
 

अर्थानां या विरचना बुधैरेकावली मता ॥ वा. ४.१३६

 
गृहीतमुक्तरीत्यर्थश्रेणिरेकावली मता। च. ५.८३

 
यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव ।
 

भजति परं परमेषामलंकृतिरेकावली कथिता ॥ ए. ८.८६

 
यत्रोत्तरोत्तरेषां स्यात् पूर्वं प्रतिक्रमात् ।
 

विशेषणत्वकथनमसावेकावली मता ॥ प्र. य. ४३६

 
पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ।
 

स्थाप्यतेऽपोह्यते वा चेत् स्यात्तदैकावली द्विधा ॥ सा. १०.३३
 

 
पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली । वा. का. ३

 
स्थाप्यते खण्ड्यते वापि पूर्वं पूर्वं परेण यत् ।
 

विशेषणतया वस्तु सा द्विघैकावली भवेत् ॥ अ. कौ. ८०३०७

 
सैव शृङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली । र. २
 

 
<headword>
ऐतिह्य</headword>
 
ऐतिह्य
म् Aitihya: Tradition:
 

 
iti ha yya=aitihya means tradition, instruction, legendary account, infalli-

ble testimony; it is regarded as one of the valid proofs of cognition

and reckoned along with others like pratyakṣa (direct perception),

anumāna (inference ) etc.
 
Digitized by
 
Google
 
Original from
 
UNIVERSITY OF MICHIGAN