This page has not been fully proofread.

72
 
A Handbook of Classical Sanskrit Rhetoric
 
eg 1. ayam sa raśanotkarsi / pina-stana-vimardanah.
nābhyurri-jaghansparst / nivi-visramsanah karah.
अयं स रशनोत्कर्षी / पीनस्तनविमर्दनः ।
नाभ्युरू - जघनस्पर्शी / नीवीविस्रंसनः करः ॥
 
This is the hand that pulled the girdle,
Pressed the breasts so ample,
 
Touched the navel, loins and buttocks
And then loosened the waist-knot
 
The context of the verse is as follows:
 
After the great killing of the Mahābhārata war the ladies of the
Kaurava family have come to the battle-field in search of their dear
and near ones; here one widowed wife laments thus after finding
the severed hand of her husband killed therein.
 
2. bhayādagnis tapati bhāyat tapati sūryah.
 
bhāyadidraś ca vayuś ca mṛtyur dhāvati pañcamaḥ.
भयादग्निस्तपति / भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च / मृत्युर्धावति पञ्चमः ॥
 
For fear of him the fire gives heat, the sun shines
For fear of him Indra, the celestial king reigns,
Väyu, the wind God flows
 
And the God of death brings blows.
 
Definitions
 
ऊर्जस्वि रुढाहंकारं युक्तोत्कर्षं च तत् त्रयम् । का. २.२७५
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
 
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ का. स. ८.५
 
ऊर्जस्वि-उदात्ताभिधानं पौर्वापर्यप्रणीतयोः ।
 
अलंकरणयो र्भूषणत्वं तद्वन्न विद्यते ॥ म. ३.२२
 
रमभावतदाभासतत्प्रशमानां निबन्धे रसवत् प्रेय ऊर्जस्वि समाहितानि ॥ अ. स. ८३
 
रसभावतदाभासभावशान्तिनिबन्धनाः ।
 
रसवत्प्रेयऊर्जस्विसमाहितमयाभिधाः । च. ५.११२
 
रसवत्प्रेयऊर्जस्विसमाहितमितिक्रमात् ।
 
रसभावरसाभासभावाभासस्य वर्णना ॥ सा. १६.६६
 
Digitized by Google
 
Original from
UNIVERSITY OF MICHIGAN