This page has been fully proofread once and needs a second look.

Ubhaupameyanyasaḥ : Dual Standard
 
upameya
in succession, and the entire comparison is given in sepa-

rate sentence or clauses, here no third object equal to upameya or

upamāna is found or otherwise it may be called that no third object

equal to upameya or upamāna is believed to exist.
 

 
In Ananvaya (Self-Simile) the object of description (ie the

Upameya) is represented as peerless and therefore it is compared to

itself and no other object.
 

 
1. kamaleva matir matir iva kamalā
 

 
कमलेव मतिर्मतिस्विरिव कमला ।
 

 
(His) intellect shines like (his) prosperity

And (his ) prosperity shines like, (his) intellect.
 

 
Definitions
 

 
उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ।
 

उपमेयोपमां नाम ब्रूवते तां यथोदिताम् ॥ भा. का. ३.३७

 
अन्योन्यमेव यत्र स्यादुपमानोपमेयता ।
 

 
उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् । अ. स. ५.२३

 
क्रमेणोपमेयोपमा। का. सू. ४.३.१५
 

 
उपमेयोपमा येयमुपमानोपमेययोः ।
 

सामान्या प्रस्तुतत्वात्तु लक्षणानन्यथास्थितेः ॥ व. ३.३८

 
विपर्यास उपमेयोपमा तयोः (उपमानोपमेययोः) । का. प्र. १०.१३६
 

 
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा। अ. स. १४

 
पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता । च. ५.१३

 
यद्युभयोः पर्यायात् स्यादुपमानोपमेयत्वम् ।

सन्निहितवाक्यभेदे सत्युपमेयोपमा द्विविधा ॥ ए. ३

 
उपमायां पूर्वस्यां प्रतियोग्यनुयोगिनौ यौ स्तः ।

विपरीतौ परतश्चेदुपमेयोपमा त्वेषा ॥ अ-कौ. २
 
67
 

 
<headword>उभयन्यास</headword>
 
उभयन्यास: Ubhayanyāsah : Dual Standard :
 

 
ubhaya means both, nyáāsa is corroboration, exposition, establishment

etc. When both the assertions are given the same importance, it is

known as Ubhayanyaāsa. Here the subject of description (prastuta) or

the contextual (prākaraṇika) and the non-contextual, though mutu-
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN