This page has not been fully proofread.

66
 
A Handbook of Classical Sanskrit Rhetoric
 
प्रसिद्धानुरोधेनार्थयोर्मिथः प्रतीयमानाभिधीयमानभूयोऽवयवसामान्ययोग
उपमा। शृ. १०
 
साधर्म्यमुपमा भेदे । का. प्र. ६.१२५
उपमानेन सादृश्यमुपमेयस्य यत्र सा
 
प्रत्ययाव्ययतुल्यार्थसमासैरुपमा मता ॥ वा. ४.५०
 
उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । च. ५/११, कु. १.६
विलसति सति साधर्म्ये स्यादुपमानोपमेययोरुपमा। ए.८.२
 
चमत्कारिसाम्यमुपमा वा का. ३
 
स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः ।
 
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ प्र. य. ८
साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमाद्वयोः । सा. १०.२४
भेदे सति साधर्म्यमुपमा अ. से. ४.२
उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः ।
 
हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः ॥ चि.
सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालंकृतिः । र. २
यथाकथञ्चित् साधर्म्यमुपमा अ. को. ८
सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालंकृतिः । र २
तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा । अ- को. ८
 
उपमारूपकम् Upamā-rūpakam : Metaphoric Simile :
 
It is a combination of both simile and Metaphor. Though the fig-
ure is very uncommon it has been recognised by some older
rhetoricians like Bhāmaha and Vāmana. It contains the features of
both Simile and Metaphor, but practically it is a variety of Rūpaka.
 
उपमेयोपमा Upameyopamā Twin: Simile :
 
It is upameya or the object of comparison and upama or similitude.
Most of the famous rhetoricians have accepted this as a separate
alamkāra though it may be taken as a variety of Upama or Simile.
The special feature of it may be stated thus:
 
The upameya and the upamāna are put in reverse ie. the
upameya turns to be upamāna and the upamāna turns to be the
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN