This page has been fully proofread once and needs a second look.

प्रसिद्धानुरोधेनार्थयोर्मिथः प्रतीयमानाभिधीयमानभूयोऽवयवसामान्ययोग
उपमा। शृ. १०

साधर्म्यमुपमा भेदे । का. प्र. ६.१२५

उपमानेन सादृश्यमुपमेयस्य यत्र सा ।
प्रत्ययाव्ययतुल्यार्थसमासैरुपमा मता ॥ वा. ४.५०

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । च. ५।११, कु. १.६
विलसति सति साधर्म्ये स्यादुपमानोपमेययोरुपमा। ए.८.२

चमत्कारिसाम्यमुपमा । वा का. ३

स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ प्र. य. ८

साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमाद्वयोः । सा. १०.२४

भेदे सति साधर्म्यमुपमा । अ. से. ४.२

उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः ।
हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः ॥ चि.

सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालंकृतिः । र. २

यथाकथञ्चित् साधर्म्यमुपमा । अ. को. ८

सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालंकृतिः । र. २

तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा । अ-को. ८
 
<headword>उपमारूपक</headword>
 
उपमारूपकम् Upamā-rūpakam : Metaphoric Simile :
 
It is a combination of both simile and Metaphor. Though the fig-
ure is very uncommon it has been recognised by some older
rhetoricians like Bhāmaha and Vāmana. It contains the features of
both Simile and Metaphor, but practically it is a variety of Rūpaka.
 
<headword>उपमेयोपमा</headword>
 
उपमेयोपमा Upameyopamā Twin: Simile :
 
It is upameya or the object of comparison and upamā or similitude.
Most of the famous rhetoricians have accepted this as a separate
alaṃkāra though it may be taken as a variety of Upamā or Simile.
The special feature of it may be stated thus:
 
The upameya and the upamāna are put in reverse ie. the
upameya turns to be upamāna and the upamāna turns to be the