This page has not been fully proofread.

Utprekṣā: Poetic Fancy
 
यत्रातितथाभूते संभाव्येते क्रियाद्यसंभाव्यम् ।
संभूतमतद्वति वा विज्ञेया सेयमुत्प्रेक्षा ॥
अन्यनिमित्तवशाद्यथा भवेद्वस्तु तस्य तु तथात्वे ।
हेत्वन्तरमतदीयं यत्रारोप्येत सान्येयम् ॥ रु. का. ६.११, १४
अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते । अ. ३४४.२४
संभावनानुमानेन सादृश्येनोभयेन वा ।
निर्वण्यातिशयोद्रेकप्रतिपादनवाञ्छया ॥
वाच्यवाचकसामर्थ्याक्षिप्तस्वाथैरिवादिभिः ।
तदिवेति तदिवेति वादिभिर्वाचकं विना ।
समुल्लिखितवाक्यार्थव्यतिरित्त्कार्थयोजनम् ।
उत्प्रेक्षा वस्तुसाम्येऽपि तात्पर्यान्तरगोचरः ।
अन्यथावस्थितं वस्तु यस्यामुत्प्रेक्ष्यतेऽन्यथा ।
द्रव्यं गुणः किया वापि तामुत्प्रेक्षां प्रचक्षते ॥ स. ४.५०
अन्यथावस्थितस्य अन्यथा उत्प्रेक्षणमुतप्रेक्षा शृ. १०
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । का. प्र. १०.१३७
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा अ. स. २२
कल्पना काचिदौचित्याद् यत्रार्थस्य सतोऽन्यथा ।
द्योतितेवादिभिः शब्दैरुत्प्रेक्षा सा स्मृता ॥ वा. ४.६०
असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा । हे. का. ३.१
उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नतिं विना । च. ५. २६
अप्रकृतत्वेन स्यादध्यवसायो गुणाभिसंबन्धात् ।
 
साध्यः प्रकृतस्य यदा कथितोत्प्रेक्षा तदा तज्ज्ञैः ॥ ए. ८.१२
यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् ।
 
प्रकृतं भवेत् प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ प्र. य. ३८३, चि.
भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना । सा. १०.४०
अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा । वा. का. ३
अन्यनिमित्तके वस्तुनि अन्यनिमित्तकत्वारोपणम् उत्प्रेक्षा अ. शे. ४.४
संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । कु. १२.३२
संभावनोपमानेनोपमेयोत्कर्षहेतुका उत्प्रेक्षा ॥ अ. कौ. ८.२३७
 
तद्भिन्नत्वेन तद्भाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्तितत्समानाधि-
करणान्यतरतद्धर्मसंबन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा सम्भावनमुत्प्रेक्षा र २
 
संभाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् ।
तामुत्प्रेक्षामाहुर्भिन्नां हेत्वादिविषयत्वात् ॥ अ-को. १८
 
Digitized by Google
 
51
 
Original from
UNIVERSITY OF MICHIGAN