This page has not been fully proofread.

गोविन्द - दामोदर स्तोत्र
 
६ ]
 
( १० )
शिशुगोपगूढं
स्तनं धयन्तं कमलैककान्तम् ।
 
अङ्काधिरूढं
 
सम्बोधयामास मुदा यशोदा
 
गोविन्द दामोदर माधवेति ॥
( ११ )
क्रीडन्तमन्तव्रजमात्मजं स्वं
 
यशोदया
 
रुरोद मन्दं
 
समं वयस्यैः पशुपालबालैः ।
 
प्रेम्णा यशोदा प्रजुहाव कृष्णं
 
गोविन्द दामोदर माधवेति ॥
( १२ )
गाढमुलूखलेन
 
गोकण्ठपाशेन निबध्यमानः ।
नवनीतभोजी
 
गोविन्द दामोदर माधवेति ॥
( १३ )
निजाङ्गने कङ्कणकेलिलोलं
 
गोपी गृहीत्वा नवनीतगोलम् ।
नेत्रे
 
गोविन्द दामोदर माधवेति ॥
 
( १४ )
गोपवधूकदम्बा:
 
आमर्दयत्पाणितलेन
 
गृहे गृहे
 
पुण्यानि नामानि पठन्ति नित्यं
 
सर्वे मिलित्वा समवाययोगे ।
 
गोविन्द दामोदर माधवेति ॥