This page has not been fully proofread.

गोविन्द दामोदर स्तोत्र
 
२२ ]
 
( ५० )
संसारकृपे पतितोऽत्यगाधे
 
मोहान्धपूर्ण विषयाभितप्ते ।
 
करावलम्बं मम देहि विष्णो
 
गोविन्द दामोदर माधवेति ॥
( ५१ )
त्वामेव याचे मम देहि जिहे
 
समागते दण्डधरे कृतान्ते ।
 
वक्तव्यमेवं मधुरं सुभक्त्या
 
गोविन्द दामोदर माधवेति ॥
( ५२ )
भजस्व मन्त्रं भवबन्धमुक्त्यै
 
द्वैपायनाद्यैर्मुनिभिः
 
जिहे रसशे सुलभं मनोशम् ।
प्रजप्तं
गोविन्द दामोदर माधवेति ॥
( ५३ )
गोपाल वंशीधर रूपसिन्धो
 
लोकेश नारायण दीनबन्धो ।
 
उच्चस्वरैस्त्वं वद सर्वदैव
 
गोविन्द दामोदर माधवेति ॥
( ५४
जिह्वे सदैवं भज सुन्दराणि
 
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्कार्तिविनाशनानि
 
गोविन्द दामोदर माधवेति ॥