This page has not been fully proofread.

गोविन्द दामोदर स्तोत्र
 
( ४५ )
 
प्रसीद विष्णो रघुवंशनाथ
 
*
 
सुरासुराणां सुखदुःखहेतो ।
 
रुरोद सीता तु समुद्रमध्ये
 
गोविन्द दामोदर माघवेति ॥ *
 
( ४६ )
ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबन्धुः ।
 
अन्तर्जले
 
तदा गजेन्द्रो नितरां जगाद
 
गोविन्द दामोदर माधवेति ॥
(४७)
हंसध्वजः शङ्खयुतो ददर्श
 
पुत्रं कटाहे प्रतपन्तमेनम् ।
 
पुण्यानि नामानि हरेर्जपन्तं
 
गोविन्द दामोदर माघवेति ॥
( ४८ )
दुर्वाससो वाक्यमुपेत्य कृष्णा
 
अन्तःप्रविष्टं
 
सा चाब्रवीत् काननवासिनीशम् ।
मनसाजुहाव
गोविन्द दामोदर माघवेति ॥
( ४९ )
ध्येयः सदा योगिभिरप्रमेयः
 
चिन्ताहरश्चिन्तितपारिजातः ।
 
गोविन्द दामोदर माधवेति ॥
 
२० ]
 
कस्तूरिकाकल्पितनीलवर्णो
 
* अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।