This page has not been fully proofread.

गोविन्द - दामोदर स्तोत्र
 
जिहें रसशे
 
आवर्णयेथा
 
( ४० )
मधुरप्रिया त्वं
 
सत्यं हितं त्वां परमं वदामि ।
मधुराक्षराणि
 
गोविन्द दामोदर माधवेति ॥
( ४१)
आत्यन्तिकव्याधिहरं जनानां
 
चिकित्सकं वेदविदो वदन्ति ।
 
संसारतापत्रयनाशबीजं
 
गोविन्द दामोदर माघवेति ॥
( ४२ )
ताताशया गच्छति रामचन्द्रे
 
सलक्ष्मणेऽरण्यचये ससीते ।
 
चक्रन्द रामस्य निजा जनित्री
 
गोविन्द दामोदर माघवेति ॥ *
( ४३ )
दण्डककाननान्तात्
 
एकाकिनी
 
सा नीयमाना दशकन्धरेण ।
सीता तदाक्रन्ददनन्यनाथा
 
गोविन्द दामोदर माधवेति ॥ *
( ४४ )
रामाद्वियुक्ता जनकात्मजा सा
 
विचिन्तयन्ती हृदि रामरूपम् ।
 
रुरोद सीता रघुनाथ पाहि
 
गोविन्द दामोदर माघवेति ॥ *
 
* अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।
 
१८ ]