This page has not been fully proofread.

गोविन्द-दामोदर-स्तोत्र
 
( ३५ )
 
वक्रन्द गोपी नलिनीवनान्ते
 
१६ ]
 
कृष्णेन हीना कुसुमे शयाना ।
 
प्रफुल्लनीलोत्पललोचनाभ्यां
 
गोविन्द दामोदर माघवेति ॥
( ३६ )
मातापितृभ्यां परिवार्यमाणा
 
गेहं प्रविष्टा विललाप गोपी।
 
आगत्य मां पालय विश्वनाथ
 
गोविन्द दामोदर माघवेति ॥
(३७)
 
वृन्दावनस्थं हरिमाशु बुद्ध्वा
 
गोपी गता कापि वनं निशायाम् ।
 
तत्राप्यदृष्ट्वातिभयादवोच्चद्
 
गोविन्द दामोदर माधवेति ॥
( ३८ )
सुखं शयाना निलये निजेऽपि
 
नामानि विष्णोः प्रवदन्ति मर्त्याः ।
 
ते निश्चितं तन्मयतां व्रजन्ति
 
गोविन्द दामोदर माधवेति ॥
( ३९ )
 
सा नीरजाक्षीमवलोक्य राधां
 
रुरोद गोविन्दवियोगखिन्नाम् ।
 
सखी प्रफुल्लोत्पललोचनाभ्यां
 
गोविन्द दामोदर माघवेति ॥