This page has not been fully proofread.

गोविन्द दामोदर स्तोत्र
 
१२
 
( २५ )
प्रबालशोभा इव दीर्घकेशा
 
वाताम्बुपर्णाशनपूतदेहाः ।
 
मूले तरूणां मुनयः पठन्ति
 
गोविन्द दामोदर माधवेति ॥
( २६ )
एवं ब्रुवाणा विरहातुरा भृशं
 
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्य लज्जां रुरुदुः स्म सुखरं
 
गोविन्द दामोदर माधवेति ॥
( २७ )
 
गोपी कदाचिन्मणिपिञ्जरस्थं
 
शुकं वचो वाचयितुं प्रवृत्ता ।
 
आनन्दकन्द व्रजचन्द्र कृष्ण
 
गोविन्द दामोदर माधवेति ॥
( २८ )
शिशुकाकपक्षं
बध्नन्तमम्भोजदलायताक्षम् ।
 
गोवत्सबालैः
 
उवाच माता चिबुकं गृहीत्वा
 
गोविन्द दामोदर माधवेति ॥
( २९ )
 
प्रभातकाले वरवल्लवौघा
 
गोरक्षणार्थं धृतवेत्रदण्डाः ।
 
गोविन्द दामोदर माधवेति ॥
 
आकारयामासुरनन्तमाद्यं