This page has not been fully proofread.

गोविन्द दामोदर स्तोत्र
 
मन्दारमूले
 
<]
 

 
( १५ )
वदनाभिरामं
विम्बाघरे पूरितवेणुनादम् ।
 
गोगोपगोपीजनमध्यसंस्थं
 
गोविन्द दामोदर माघवेति ॥
 
( १६ )
गोप्योऽपररात्रभागे
 
उत्थाय
 
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
 
गोविन्द दामोदर माघवेति ॥
( १७ )
जग्धोऽथ दत्तो नवनीतपिण्डो
 
गृहे यशोदा विचिकित्सयन्ती ।
उवाच सत्यं वद हे मुरारे
 
गोविन्द दामोदर माघवेति ॥
( १८ )
अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
प्रेमप्रवाहा दधि निर्ममन्थ ।
 
स्मृत्वा यशोदासुतबालकेलिम् ।
 
गायन्ति गोप्योऽथ सखीसमेता
 
गोविन्द दामोदर माघवेति ॥
( १९ )
क्वचित् प्रभाते दघिपूर्णपात्रे
 
निक्षिप्य मन्थं युवती मुकुन्दम् ।
 
भालोक्य गानं विविधं करोति
 
गोविन्द दामोदर माधवेति ॥