This page has been fully proofread once and needs a second look.

श्रीनीलकण्ठदीक्षितः ।
तत्समकालिका द्रविडदेशीया अन्यकवयश्च ।
 
जानन्ति खलु सर्वेऽपि पण्डिता दक्षिणदेशेषु श्रीमति भरद्वाजान्वये कृतावताराः श्रीम–
दप्पयदीक्षितेन्द्रा इति । तेषामेव दीक्षितमणीनां [^१]'अप्पयदीक्षिताः', 'अप्पय्यदीक्षिताः',
'अप्पदीक्षिताः', इत्यपि नामान्तरद्वयं संदृश्यते ग्रन्थेषु । श्रीकण्ठमतप्रतिष्ठापनाचार्य-च–
तुरधिकशतप्रबन्धनिर्वाहक-महाव्रतयाजिन इति तेषां विरुदावलिः । ते हि गतेषु ४६५४
कल्यब्देषु, तथातीतेषु १५५४ ख्रिस्ताब्देषु, काञ्चीपुरपरिसरवर्तिनि अडयप्पलनाम्न्यग्रहारे
भरद्वाजकुलोत्पन्नस्य छन्दोगस्य श्रीमदाचार्यदीक्षितस्य सूनोः श्रीविश्वजिद्याजिरङ्गराजम–
खिनो लब्धजन्मानो द्वासप्ततिं संवत्सरान्प्राप्य परः शतान्ग्रन्थान्निर्ममुः । सर्वतन्त्रस्वतन्त्राः
श्रीमन्तो दीक्षितेन्द्राः । तत्रापि तेषामनितरसाधारणी नैपुणी पूर्वोत्तरयोर्मीमांसयोः ।
भक्तिश्च भगवति चन्द्रचूडे । द्राविडी (Tamil) तेषां जन्मभाषा । तेषां जन्मवत्सरा–
दिकं सर्वमपि वृत्तान्तं विशदं व्याहरति दीक्षितचरिते शिवानन्दयोगीन्द्रः––
 
'वीणातत्त्व (४६५४) ज्ञसंख्यालसितकलिसमाभाक्प्रमातीचवर्षे
कन्यामासे तु कृष्णप्रथमतिथियुतेऽप्युत्तरप्रोष्ठपाद्भे ।
कन्यालग्नेऽद्रिकन्यापतिरमितदयाशेवधिर्वैदिकेषु
श्रीगौर्यै प्राग्यथाह स्म समजनि विरिञ्चीशपुर्यां कलेशः ॥' इति ।
 
एकादश रुद्रा इव तेषां समजनिषत तावन्तः पुत्राः । सर्वेऽपि कृतविद्या विनयोज्ज्वला–
श्चावर्तिषत समीप एव तेषां निर्याणसमये । निर्याणं च श्रीमति चिदम्बरक्षेत्रे समभूत् ।
इयं हि तेषां चरमा सूक्तिरिति श्लोकममुं पठन्ति विद्वांसः––
 
'चिदम्बरमिदं पुरं प्रथितमेव पुण्यस्थलं
सुताश्च विनयोज्ज्वलाः सुकृतयश्च काश्चित्कृताः ।
 
 
[^१]
 
'मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि ।
अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥
तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः ।
श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥
 
इति गङ्गावतरणकाव्ये प्रथमे सर्गे ।
 
'अप्पय्यदीक्षितेन्द्रानशेषविद्यागुरूनहं वन्दे ।
यत्कृतिबोधाबोधौ विद्वदविद्वद्विभाजकोपाधी ॥'
 
इति तन्त्रसिद्धान्तदीपिकायाम् ।
 
'विद्वद्गुरोर्विहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजिसूनोः ।
श्रीरङ्गराजमखिनः श्रितचन्द्रमौलिरस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥'
 
इति सिद्धान्तलेशसंग्रहे ।