This page has not been fully proofread.

६ सर्गः ]
 
गङ्गावतरणम् ।
 
सहे नराश्चेत्पशुपक्षिणोऽपि ... सर्वभूता स्म इति स्मयन्ते ॥ ५९ ॥
सा तत्र सिन्धुर्विशती प्रसन्ना सेव प्रसन्नाश्च गिरः कवीनाम् ।
गभीरताखादिमवेगमूलां स्पर्धामबघ्नन्नितरेतरेण ॥ ६० ॥
मय्यागतायामपि मुक्तिदायां तीर्थैः किमेभिः किमथापि लिङ्गैः ।
इतीव काश्यामुभयानि तानि सा मजयन्ती शतशो व्यचारीत् ॥ ६१॥
अम्भोभरैराश्रममण्डलानि संप्लावयन्ती शतशो मुनीनाम् ।
 
प्रायेण तत्पापजिहासयेव ममज्ज गङ्गा मणिकर्णिकायम् ॥ ६२ ॥
आपाततः खाद्विव तत्त्वतस्तु क्रूरादपि क्रूरतरं यद॒म्भः ।
 
पीते कणेऽप्यस्य शरीरिणो यत्पिबन्ति हालाहलमप्ययत्नम् ॥ ६३ ॥
ऐश्वर्यलोभात्खमुपागतानां कर्णे जपन्किचन देहभाजाम् ।
 
यः कोऽपि यस्यां कितवावतंसो भिक्षाकपालानि करेषु दत्ते ॥ ६४ ॥
भर्तु स्वमेकं वपुरप्यशक्त्या प्रायः खतीराश्रयणां जनानाम् ।
शिष्येषु विन्यस्यति या त्रिलोकसृष्टिस्थितिध्वंसमहाधिकारम् ॥ ६५ ॥
एकैकमस्याश्च॒लुकं वहेयुरेते यदि क्वेव भवेद्दचुसिन्धुः ।
 
इति क्षितीशे विभयांबभूव पश्यन्प्रजास्तत्र महेशरूपाः ॥ ६६ ॥
ग्रस्ता जटाभिः प्रथमं पुरारेर्ग्रस्ता ततो या चुलुकेन जहोः ।
ब्रह्मर्षिभिः सात्र पपे दृशैव भग्नः सकृद्भज्यत एव भूयः ॥ ६७ ॥
सा वेगादथ मणिकर्णिकाजलान्तःसंपातप्रतिहतिसंभवैर्द्युसिन्धुः ।
व्याकीर्णैर्नवकुसुमैरिवाम्बुलेशैर्विश्वेशं विनयपरिष्कृता ववन्दे ॥ ६८ ॥
स्वच्छन्दप्रचरद्भगीरथरथकारधाराश्रव-
प्रत्युद्यन्मुनिलोकलोचनपुटीनिर्वेदसर्वेकपैः
स्रोतोभिर्घनसारसान्द्रशिशिरैः खर्लोककल्लोलिनी
 
तामालिम्प दिवेन्दुचूडनयनज्वालाजटालां पुरीम् ॥ ६९ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठ मतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे काशीप्रवेशो नाम षष्ठः सर्गः ।