This page has not been fully proofread.

४८
 
काव्यमाला ।
 
आदिभिक्षुगृहिणीं यवीयसीं सा समाजयितुमुद्यता दिवः ।
 
आजहार विविधानि भूषणान्यम्बराणि च महेन्द्रमन्दिरात् ॥ ४२ ॥
मुक्तदिव्यतरुपुष्पवृष्टयः श्लाघनोक्तिमुखराश्च सर्वतः ।
आहता लहरिमारुतैस्तथा सिद्धचारणगणाः सहाययुः ॥ १३ ॥
 
उद्गताभिरितरेतराहतादूर्मिभिः सुरगणः समुच्छ्रितः ।
आसदत्सदनमेव वेधसः को न तच्छ्यति तज्जलाप्पुतः ॥ ४४ ॥
वीचिवेगपरितुष्टसंपतत्कशासनपताकिनीसखी ।
योद्धुमुद्यतवतीव वाहिनी सा जगाम सविधं महेशितुः ॥ ४५ ॥
आ विरिञ्चिगृहमा हिमाचलं निर्मला रुरुचिरे तदूर्मयः ।
स्वर्वधूभिरभितो दिदृक्षया पातिता इव कटाक्षरेखिकाः ॥ ४६ ॥
प्राप्य शंकरकपर्दकन्दरं संभ्रमन्निह तदुर्मिमारुतः ।
 
क्रोशति स्म सुरसिन्धुमुद्यतां मा पतेति विनिवारयन्निव ॥ ४७ ॥
सानुरागबहुमानमानतां सा शिवामभिकपार्श्ववर्तिनीम् ।
एकया किल तरङ्गरेखया पाणिनेव मृदुलं परामृशत् ॥ ४८ ॥
तत्प्रवाहमुखवल्गदूर्मिकाशीर्णशीकरसमुत्थितास्तदा ।
ताडिता इव महोपलैस्ततो दूरदूरममरा विदुद्रुवुः ॥ ४९ ॥
कोपलेशपरुषैरवज्ञया कूणितैरपि विलोचनाञ्चलैः ।
पश्यति स्म पतनोन्मुखीं नमीनीषदुन्नमितकन्धरो हरः ॥ ५० ॥
यावदानमयते यथापुरं द्रष्टुमुन्नमितमीश्वरः शिरः ।
तावदेव निपपात तत्र सा विस्मयाय मिपतां दिवौकसाम् ॥ ५१ ॥
शापकोपकलुषेव सा विधिं संनिमज्य सुचिरं विनिर्गता ।
तत्कपालमपि शांभवे शिरस्याजधान परुषाभिरूर्मिभिः ॥ ५२ ॥
तस्य पञ्चमशिरोनिपातनादर्धदुर्मरणमापपात यत् ।
 
पातकं परिजहार तद्भवं पावनेन पयसा वियन्नदी ॥ ५३ ॥
तज्जवादुपहृतं दिवौकसां तस्य मूर्धनि विमानमण्डलम् ।
वेत्रदण्डवलनेन नन्दिनो दिङ्मुखेषु निपपात दूरतः ॥ ५४ ॥