This page has not been fully proofread.

५ सर्गः ]
 
गङ्गावतरणम् ।
 
पाकशासनपुराभ्रये पदे खेच्छया विहरतां सुधान्धसाम् ।'
आगतं प्रलयमाचचक्षिरे जाह्नवीजलझलज्झला रवाः ॥ २९ ॥
संभ्रमोपगतचारशंसितखर्गसिन्धुपतनं पदे पदे ।
सौधशृङ्गवलभीनिवेशितस्वस्खमूलधनमप्सरोजनैः ॥ ३० ॥
मन्दुरोदरविमुक्तविद्रवत्सैन्धवानुचरसादिमण्डलम् ।
दिक्तटोच्चलित जाङ्घिकामरखीकृताभ्रककुलं गृहे गृहे ॥ ३१ ॥
निर्गतत्रिदशनाथदर्शनस्तव्धविद्रवदनीकिनीभटम् ।
इत्थमाकुलमतर्कितागता सा चकार नगरं शचीपतेः ॥ ३२ ॥
(त्रिभिस्तिलकम्)
 
४७
 
संपपात हरिनीलदन्तुरे वैजयन्तशिखरे समन्ततः ।
सा ततो विदधतीव संस्तवं मस्तके निपतितुं महेशितुः ॥ ३३ ॥
सर्वतः प्रचलितैः कणात्मना सौधशृङ्गपतितैस्तदम्बुभिः ।
संगतो न समलक्ष्यत क्षणं निर्मलः सुरपतेर्मदावलः ॥ ३४ ॥
वैजयन्तविनिपातवेगतो दूरमुत्पतति तत्पयोभरे ।
छत्रगर्भनिहितेव सा पुरी नाजनि क्वचिदपि क्षतोदरा ॥ ३५ ॥
प्राप्य सानुपदमेव मेदिनीं यं यमम्भसि निमज्जयिष्यति ।
तं तमत्र विनिधातुमेव किं त्रायते स्म निपुणं त्रिविष्टपम् ॥ ३६ ॥
सा ततः प्रचलिता समन्ततो व्यानशे निरवशेषमम्बरम् ।
संविभक्तपरभागसुन्दरी चन्द्रिकेव शरदागमोज्ज्वला ॥ ३७ ॥
सा दिवि प्रमथनाथकुन्तले संभ्रमद्विमलवीचिमण्डला ।
तर्क्यते स्म चतुरैः सुधाशनैर्मालिकेव नवमल्लिकामयी ॥ ३८ ॥
व्योम्नि तल्लहरिवल्लरीहृता ये सुराः सुरगजाश्च केचन ।
 
ते तदीयजलजन्तवो न चेत्को नरः पयसि कश्च सिन्धुरः ॥ ३९ ॥
तज्जलभ्रमिभिराहितभ्रमा नन्दनोपवनपादपास्तदा ।
संप्रहर्तुमसमेक्षणं तया भ्रामिता इव गदा विरेजिरे ॥ ४० ॥
निम्नभागविनिपातसंभृता निस्तला रुरुचिरे जलभ्रमाः ।
 
गङ्गयां निगमसेतुसंस्तवादार्जिताः प्रणवमण्डला इव ॥ ४१ ॥