This page has not been fully proofread.

४६
 
• काव्यमाला ।
 
स्थापिताः कमलजन्मना पुरा सेतवः श्रुतिमयाः समन्ततः ।
संनिपत्य सकृदेव सप्लुतैरूर्मिभिस्त्वरितमुल्ललङ्घिरे ॥ १६ ॥
प्राणिनां प्रतियुगान्तमर्णवैर्यामकल्पयत पद्मभूर्दशाम् ।
 
सैव तस्य फलिता तदा तया कर्मणः क इव नाश्नुते फलम् ॥ १७ ॥
प्राप्य जानुमतिलङ्घय नाभिमप्यम्भसि क्षणमथास्य संमिते ।
॥ क्रन्दतामशरणं तपस्विनां शुश्रुवे कलकलान्वितं वचः ॥ १८ ॥
सर्वतः सुरतरङ्गिणीजलैः संडते सदसि तत्र वेधसः ।
प्राणसंयमनशिक्षया परं मजिता न कतिचिन्महर्षयः ॥ १९ ॥
वक्रसौधवलभीगता विधेः शारदापि सहसोत्थिता सती ।
उद्गृहीतकरपुस्तका भयादक्षिपद्युगमिव क्षणं क्षणम् ॥ २० ॥
विश्वसर्गचतुरोऽपि पद्मभूर्न प्रतिव्यधित तत्र किंचन ।
खैरमस्तु कुशलः परापदि खापदि त्वकुशलोऽखिलो जनः ॥ २१ ॥
सत्यलोककुहरक्षणासिकासंकटा क्षमतयेव तत्क्षणम् ।
निर्जगाम परितस्ततो बहिस्तन्निसर्गनिरवग्रहं पयः ॥ २२ ॥
गाधभाजि गतविक्रियं जले सस्मितं तदनु नाभिमात्रके ।
सोक्तिगुम्फमपि दर्शितस्थले वक्त्रमण्डलमधाच्चतुर्मुखः ॥ २३ ॥
तारिता वयमिमां महापदं तावकादिह तपोबलादिति ।
 
स स्तुतः परिजनेन लज्जितः कः स्तुतेरपि वधोऽभिषङ्गिणः ॥ २४ ॥
फेनिलाः सलिलशोषरेखकाः सर्वतः सदनभित्तिपर्वसु ।
आयतश्चसितमानमन्मुखं पश्यति स्म स दृशातिदीनया ॥ २५ ॥
नाजपं किमिति मन्त्रमानलं नासृजं किमिति चाभितस्तटीः ।
इत्यखिद्यत विधिर्गते जले सा किल प्रकृतिरग्रजन्मनाम् ॥ २६ ॥
आननैर्हसितबाप्पकर्वुरैरद्य जीवितमिवेति वादिभिः ।
दोर्भिरप्यधिकदूरचालितैरालिलिङ्ग मुनिमण्डलं मिथः ॥ २७ ॥
 
सत्यलोकमपहाय निश्चिते गन्तुमिन्द्रपुरमभ्रगङ्गया ।
धावयन्पथि जनान्पुरो ययौ वेत्रपाणिरिव वीचिमारुतः ॥ २८ ॥