This page has been fully proofread once and needs a second look.

५ सर्गः ]
 
गङ्गावतरणम् ।
 
गिरः ॥ ३ ॥
 
सा निवेदयितुमात्मनिर्गमं सन्निकर्षमुपजग्मुषी विधेः ।

व्याजहार विनयावधीरणव्यक्तगर्वगरिमोप्ष्मला
गिरः || ३ ||
अस्ति नन्वयमयुग्मलोचनः स्फाटिकाचलचरो नेचरः ।

धर्तुमिच्छति स नाम मामकं त्वत्परीक्षितमहारयं पयः ॥ ४ ॥

स प्रकामजरठो गुरुः पिता सा च मुग्धहृदया यवीयसी ।

व्याहतो यदि न मे समुद्यमः कः शिवः क इव राजतो गिरिः ॥ ५ ॥
त्व

त्वद्
गृहे स्थितवती चिरादहं त्वामनेन परितोषये ततः ।

त्वच्छिरोलवनकर्म दुर्मदं संनिपात्य गिरिशं रसातले ॥ ६ ॥

सावलेपनिपतन्मदूर्मिता संप्लवैककवलीकृतो हरः ।
 

संगतः पयसि शङ्खशुक्तिभिर्नन्दिना ननु गवेषयिष्यते ॥ ७ ॥

कालकूटमिव मन्यते शिवो मामकं प्रकृतिदुर्मदं पयः ।

ब्रूहि तावदधुनापि मेति तं मा विषीदतु यवीयसी पुनः ॥ ८ ॥

शङ्कितो जगदकाण्डविप्लवाद्याचते यदि भवानथापि माम् ।

तं मदम्बुवहनातिमानिनं कंचिदेव शमयामि नापरम् ॥ ९ ॥

कर्णयोर्यदि पतेयुरन्ततो गर्जितानि चलतां मदम्भसाम् ।

तत्त्वतः कथय किं भवेच्छिवस्त्वं हि तन्महिमलेशवेदिता ॥ १० ॥

इत्थमुद्धतमुदीर्य सा विधिं संगतानपि सुरानभाषत ।
 

मा परित्रसत मामकं पयो लज्जते बलपराक्रमाय वः ॥ ११ ॥

यात यूयमपयात च क्षणं देवता निजनिजालयांस्ततः ।

कौतुकं तु यदि वोऽस्ति वीक्षितुं कोणमावसत निर्भया दिशाम् ॥१२॥

त्रासिताः किल तयैवमुक्तिभिः पार्श्वमापुरमराः पिनाकिनः ।

कस्य नाम न तथाविधा गिरः क्षोभयेयुरपि चाश्मनं मनः ॥ १३ ॥

उद्यतान्गदितुमापगागिरः स्तम्भितानथ निजेन तेजसा ।

आकलय्य नयनाञ्चलैः सुरानन्तरस्मयत चन्द्रशेखरः ॥ १४ ॥ ॥

संनिवृत्य सदसस्ततो बहिः क्रोधमन्थरविसंस्फुटैः पदैः ।

आविवेश सरसीं ततो नु तामापगापि जगदाक्रमोद्यता ॥ १५ ॥ :
 
गङ्गा० ५
 
४५
 
||