This page has not been fully proofread.

४४
 
काव्यमाला ।
 
आयासमीदृशं यत्त्वमर्थितोऽसि जगद्गुरो ।
 
तन्मम क्षम्यतां बाल्यचापल्यमिति चानमत् ॥ ८९ ॥
अभिषेकप्रियाणां नः प्रियमेतत्कृतं त्वया ।
 
नापराद्धं पुनः किंचिदित्युवाच तमीश्वरः ॥ ९० ॥
अभिधाय वृषात्तूर्णमवरुह्य महेश्वरः ।
 
निषसाद पुरस्तस्य निर्मले स्फाटिके तले ॥ ९१ ॥
आबद्ध्य चर्म वैयाघ्रमपसार्य च बालकौ ।
 
सावष्टम्भः क्षितावास्त सज्जीभूतो वृषध्वजः ॥ ९२ ॥
सावलेपनभःसिन्धुसंनिपातोचितं प्रभोः ।
 
नन्दी विस्रंसयामास नागेन्द्रग्रथिता जटाः ॥ ९३ ॥
भगिनीसमागमसमुत्सुका शिवा
प्रमथास्तदद्भुतदिदृक्षयाकुलाः ।
स्वमनोरथोपगमसान्द्र कौतुको
 
नृपतिश्च तं निभृतमक्षिभिः पपुः ॥ ९४ ॥
बद्धस्रस्तकपर्दकन्दरपतद्भोगीन्द्रचन्द्राङ्कुर -
क्षेपव्यापृतनन्दिदृष्टिवलनव्याधूतदिग्भित्तयः ।
 
" सावष्टम्भमहेशसंभ्रमपरित्रस्यत्रिलोकस्तुताः
 
पारे मद्रचसाममर्त्यतटिनीसंपातपूर्वक्षणाः ॥ ९५ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे शंकरसाक्षात्कारो नाम चतुर्थः सर्गः ।
 
पञ्चमः सर्गः ।
प्रान्तसंक्रमिततारया दृशा पश्यति त्रिपुरशासने ततः ।
अस्मरत्सुरनदीमहंकृतां ध्यानयोगविधिना भगीरथः ॥ १ ॥
संभृता मनसि सा ततः क्षणात्संभ्रमेण महताकुलीकृता ।
सर्वतश्चिरनिरोधलज्जितं सज्जतामनयदूर्मिमण्डलम् ॥ २ ॥