This page has been fully proofread once and needs a second look.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
गुणं सन्तमसन्तं वा कीर्तयेद्यदि सा स्तुतिः ।

गृह्णन्गुणैकदेशं ते क इव स्तावको जनः ॥ ७६ ॥

सर्वज्ञ शंकराभिख्यासमावेदितवैभवात् ।
 

त्वदृते किं परब्रह्म सच्चिदानन्दलक्षणम् ॥ ७७ ॥

त्वत्प्रसूतो हरिर्यावत्त्रय्यन्तैरुपवर्ण्यते ।
 

तावत्प्रभावं भवतस्तर्कयन्ति मनीषिणः ॥ ७८ ॥

त्रिमूर्तिजननी तुर्या या मूर्तिर्विदितास्ति सा ।
 

यदि ते यदि वान्यस्य तन्मे ब्रह्मास्ति किं क्षतम् ॥ ७९ ॥

धर्मधर्भिभिदापन्नं चैतन्यं यदि मायया ।
 

जातौ तदेव हि युवां जगदादिमदंपती ॥ ८० ॥

कैवल्योपनिषद्बुष्टं यदिदं रूपमीश ते ।
 

संनिधत्तां तदा देव संस्मरामि यदा यदा ॥ ८१ ॥

इति तुर्यन्तसिद्धान्तनिष्कर्षामृतवर्षिणा ।

वाङ्मुखेन स्तुतस्तेन व्याजहारेदमीश्वरः ॥ ८२ ॥

यत्तप्तवानसि तपो यच्चैवं भक्तिमानसि ।

ततः प्रीतिजुषो मत्तस्तात काङ्क्षितमर्थ्यताम् ॥ ८३ ॥

इत्याज्ञापयति खामिन्येतदाह भगीरथः ।

संभ्रमामोदसंबाधस्तब्धगद्गदया गिरा ॥ ८४ ॥

आगतोऽसि मदर्थं यदागसोऽस्यैव शान्तये ।

नालं मम तपः सर्वेवं नाथ केनार्थये वरम् ॥ ८५ ॥

तथाप्यद्य त्वदीयाङ्घ्रिसाक्षात्कारोपसंभृतैः ।

तपोभिरर्थये तात कातिंङ्क्षितं मे त्वदाज्ञया ॥ ८६ ॥

तपसाराधिता गङ्गा याचितावतरा मया ।
खा

स्वा
म्बुवेगसहं कंचित्प्रत्ययाचत मां पुनः ॥ ८७ ॥

अस्मिन्ननन्यसाध्येऽर्थे व्यापर्तुमुचितं तव ।

अत्रोदाहरणं मुख्यं हालाहलविनिग्रहः ॥ ८८ ॥
 
४३