This page has not been fully proofread.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
गुणं सन्तमसन्तं वा कीर्तयेद्यदि सा स्तुतिः ।
गृह्णन्गुणैकदेशं ते क इव स्तावको जनः ॥ ७६ ॥
सर्वज्ञ शंकराभिख्यासमावेदितवैभवात् ।
 
त्वदृते किं परब्रह्म सच्चिदानन्दलक्षणम् ॥ ७७ ॥
त्वत्प्रसूतो हरिर्यावत्रय्यन्तैरुपवर्ण्यते ।
 
तावत्प्रभावं भवतस्तर्कयन्ति मनीषिणः ॥ ७८ ॥
त्रिमूर्तिजननी तुर्या या मूर्तिर्विदितास्ति सा ।
 
यदि ते यदि वान्यस्य तन्मे ब्रह्मास्ति किं क्षतम् ॥ ७९ ॥
धर्मधर्भिभिदापन्नं चैतन्यं यदि मायया ।
 
जातौ तदेव हि युवां जगदादिमदंपती ॥ ८० ॥
कैवल्योपनिषद्बुष्टं यदिदं रूपमीश ते ।
 
संनिधत्तां तदा देव संस्मरामि यदा यदा ॥ ८१ ॥
इति तुर्यन्तसिद्धान्तनिष्कर्षामृतवर्षिणा ।
वाङ्मुखेन स्तुतस्तेन व्याजहारेदमीश्वरः ॥ ८२ ॥
यत्तप्तवानसि तपो यच्चैवं भक्तिमानसि ।
ततः प्रीतिजुषो मत्तस्तात कामर्थ्यताम् ॥ ८३ ॥
इत्याज्ञापयति खामिन्येतदाह भगीरथः ।
संभ्रमामोदसंबाधस्तब्धगद्गदया गिरा ॥ ८४ ॥
आगतोऽसि मदर्थं यदागसोऽस्यैव शान्तये ।
नालं मम तपः सर्वे नाथ केनार्थये वरम् ॥ ८५ ॥
तथाप्यद्य त्वदीयाङ्घ्रिसाक्षात्कारोपसंभृतैः ।
तपोभिरर्थये तात कातिं मे त्वदाज्ञया ॥ ८६ ॥
तपसाराधिता गङ्गा याचितावतरा मया ।
खाम्बुवेगसहं कंचित्प्रत्ययाचत मां पुनः ॥ ८७ ॥
अस्मिन्ननन्यसाध्येऽर्थे व्यापर्तुमुचितं तव ।
अत्रोदाहरणं मुख्यं हालाहलविनिग्रहः ॥ ८८ ॥
 
४३