This page has not been fully proofread.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
सान्द्रस्तनपरीणाहसंभुग्नाय पदेपदे ।
 
भद्रान्याशास्त मध्याय पार्वत्याः प्रणयी तदा ॥ ५० ॥
आयतोळीविकाखिन्नानमरान्वेत्रदूरितान्
 

कटाक्षैः सानुजग्राह करुणासारसान्द्रितैः ॥ ५१ ॥
अनालम्ब्य सखीहस्तमनाक्रम्य च पादुकाम् ।
संनिकर्ष महेशस्य सा जगाम शनैः शनैः ॥ ५२ ॥
कृत्वा सव्यपदं लक्ष्म्याः कुञ्चिते जानुमण्डले ।
आरुरोह वृषं शंभोर्हस्तमालव्य सा ततः ॥ ५३ ॥
आरोपयन्निव खैरमालिलिङ्ग शिवः शिवाम् ।
इति संकथयन्तीषु सखीष्वैक्षिष्ट सान्यतः ॥ ५४ ॥
पाणिभ्रमितशूलाग्रपर्यस्तजलदाः शिवम् ।
शतमन्वगमञद्राः शतरुद्रीयसंस्कृताः ॥ ५५ ॥
कुतः प्रतिष्ठते देवः कुत्र चेति गणास्तदा ।
पाणिभिर्नयनान्तैश्च पप्रच्छुरितरेतरम् ॥ ५६ ॥
भुग्न भारेण भत्तया च पुण्ये शिरसि नन्दिनः ।
वाममास्थापयद्वाहुं वाहनस्थो महेश्वरः ॥ ५७ ॥
वाहनारोहविस्रस्तकपर्दान्तविलम्बितम् ।
 
चन्द्रं गृहीतुमुद्वाहुः स्कन्दो व्यचरदन्तिके ॥ ५८ ॥
प्रागलब्धं विचित्यापि पादं मौलिं च शूलिनः ।
पश्यन्तौ जग्मतुः पार्थे चक्रायुधचतुर्मुखौ ॥ ५९ ॥
अन्तकान्धककन्दर्पकालकूटादिनिग्रहम् ।
गायन्तो मधुरं तस्य गन्धर्वा ययुरग्रतः ॥ ६० ॥
प्रशान्तं पावनं तत्र प्राप्य राज्ञस्तपोवनम् ।
॥ तस्थौ तपस्यतस्तस्य पुरतः पुरशासनः ॥ ६१ ॥
स च तत्रान्तरे प्रातः स्नातो मन्दाकिनीजले ।
दध्यौ चिरमुमाकान्तं दहराकाशमण्डले ॥ ६२ ॥
 
४१