This page has not been fully proofread.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
धूलिधूसरितादर्शदुर्दर्श रविमण्डलम् ।
 
प्रत्येतुमक्षमाश्चका न मिथः समगंसत ॥ २४ ॥
निष्प्रभो यद्रविर्जज्ञे यच्च धूसरिता दिशः ।
उत्पातेनेव तेनासीत्प्रलयः पान्थयोषिताम् ॥ २५ ॥
निदाघ एव यत्रत्यः परत्र शिशिरायते ।
तत्रेव यदि हेमन्तः स कथं नास्तु पर्वतः ॥ २६ ॥
प्राक्तनेषु तुषारेषु प्रत्यग्रं पतितं हिमम् ।
निश्चीयते स्म मृदुतादृश्यैर्विद्याधरीपदैः ॥ २७ ॥
प्रथमा भसितारब्धसर्वाङ्गीणावगुण्ठनाः ।
पाणिस्थं देवदेवस्य पर्युपासत पावकम् ॥ २८ ॥
अमुक्ताहेमनेपथ्यमङ्गरागं च कौङ्कुमम् ।
किंचित्तत्रान्वमन्यन्त कुबेरान्तःपुरस्त्रियः ॥ २९ ॥
आकृष्टयोः कुमाराभ्यामैभवैयाघ्रचर्मणोः ।
 
संभ्रान्ता पतिमावत्रे सव्यानाग्रेण पार्वती ॥ ३० ॥
अवमुच्य बतंसेन्दुमवरोप्याहिभूषणम् ।
 
उद्घाट्य चाक्षि तार्तीयमीशेनापि स्थितं तदा ॥ ३१ ॥
नृपतिस्त्रिजगद्दाहनिदानेन तपोऽग्निना ।
 
हेमन्तं हिमवन्तं वा नाचिन्तयत चेतसा ॥ ३२ ॥
त्रिंदशास्तच्छिरोरन्ध्रतपोग्निज्वालतापिताः ।
सस्मरुश्चाक्षुषं ज्योतिः संवर्तेषु कपर्दिनः ॥ ३३ ॥
परिपाकोन्मुखे तस्य प्रायस्तपसि दारुणे ।
प्रसन्नानि निमित्तानि प्रादुरासन्पदेपदे ॥ ३४ ॥
विकचाम्भोरुहां वापीं विमलं चेन्दुमण्डलम् ।
स्वप्नेषु पश्यन्त्राजर्षिः सिद्धं मन्त्रममन्यत ॥ ३५ ॥
कल्पान्तोद्भ्रान्तजीमूतगर्जितस्निग्धमांसलः ।
संध्यासु शुश्रुवे तेन शंभोर्डमरुकध्वनिः ॥ ३६ ॥
 
१. तपो जज्वाल.
 
me
 
30