This page has not been fully proofread.

३८
 
काव्यमाला ।
 
विना सशपथैः सान्त्वैर्विना व्याजैश्च कामिनाम् ।
अपि सान्द्रं परिष्वङ्गमन्वजानन्नवाङ्गनाः ॥ ११ ॥
गर्भेष्वाप्रपदीनानामवगुण्ठनवाससाम् ।
अशेत द्वन्द्वमस्पन्दमासक्तोरुभुजं मिथः ॥ १२ ॥
 
कञ्ञ्जुकाहरणातङ्ककातराणां मृगीदृशाम् ।
दयालुमनो वायुर्ददौ रोमाञ्चकञ्चकम् ॥ १३ ॥
किं त्यक्तं युवभिर्घर्मे किं लब्धं चाधिकं हिमे ।
आनुकूल्याद्यशो लेभे चतुरस्तु हिमागमः ॥ १४ ॥
प्रकृत्या कुटिलो मारः पवनस्तुहिनाकरः ।
दीर्घाश्च रात्रयो हन्त जीवन्तु पथिकाः कथम् ॥ १५ ॥
संश्रान्तो हिमवर्षेण शङ्के मकरकेतनः ।
 
उपारुरोह नारीणामूष्मलं कुचमण्डलम् ॥ १६ ॥
फालानलशिखोत्तप्तपाणिपद्मा कपर्दिनः ।
कथमप्यतिचक्राम हिमं हैमवती तदा ॥ १७ ॥
ध्वंस्यमानेषु वाणेषु भज्यमाने च कार्मुके ।
भुवनान्यजयत्रीणि भ्रूक्षेपादेव मन्मथः ॥ १८ ॥
बसन्त इव हेमन्तो वशीचक्रे जगत्रयम् ।
 
न वसन्तः स्वतः किंतु यः स्मरेण कटाक्षितः ॥ १९ ॥
मनुः कुन्देषु ते भृङ्गा यैर्व्याप्तमखिलं वनम् ।
कस्य किं वा न पर्याप्तं कालो यद्युपतिष्ठते ॥ २० ॥
हौ हि तेजखिनौ लोके सविता स च पार्थिवः ।
तस्थतुस्तौ विभज्येव दक्षिणोत्तरयोर्दिशोः ॥ २१ ॥
स्वस्तिकस्थगितोरोजाः सीत्कारतरलाधराः ।
स्नानान्तेषु स्त्रियो मुग्धा यूनामाचकृषुर्मनः ॥ २२ ॥
पतितव्यं हिमैर्नाम स्नातव्यं नाम च द्विजैः ।
किं कुर्मः कृतवानेवं स विधिनोंपलभ्यते ॥ २३ ॥