This page has been fully proofread once and needs a second look.

३ सर्गः ]
 
ग्रहस्तवायं यदि तात तर्हि तां गृहाण गङ्गावतरणममरावतीं गताम् ।
 
ग्रहस्तवायं यदि तात तर्हि तां गृहाण गङ्गाममरावतीं गताम् ।

भणन्ति लक्ष्मीदयिताङ्घ्रिताडनप्रभिन्नविध्यण्डपरिश्स्त्रुतेति याम् ॥ २० ॥

न पातुमम्भो भवतीमिहार्थये परः सहस्रा भुवि सन्ति सिन्धवः ।

न चाम्बु दिव्यं ननु सन्ति वृष्टयः परं तु लिप्से तव पावनं पयः ॥ २१ ॥

यदीदमेवेच्छसि याहि भूतलं गृहाण भस्मान्युपयाहि मां पुनः ।

ममान्वगागच्छ विधातुरालयं मनोरथं साधय मज्जलैस्ततः ॥ २२ ॥

कथंचिदेनः कपिलापराधजं पितामहानामपनेतुमिच्छता ।

अकर्मभूमावधिगत्य तावकं पयः किमम्ब प्रतिपद्यतां मया ॥ २३ ॥

सुशिक्षितस्त्वं यदि वृद्धसेवया श्रुतिस्मृतिभ्यामुपदर्शिते पथि ।

विधित्ससे किं नु <error>विकृप्य</error><fix>विकृष्य</fix> मां बलादकर्मभूमावहिराजवेश्मनि ॥ २४ ॥

न वक्तुमीशे गिरमुत्तरोत्तरं त्वदुक्तिधारासमशीर्षिकापदम् ।

गुरोर्निदेशो मम दुस्त्यजस्त्वयं कुतस्तमुत्सादयितुं प्रवर्तसे ॥ २५ ॥

यदि त्वलवलाङ्घ्यं गुरुशासनं त्वया यतस्व भूमावतारणे मम ।

स्मृता स्मृता संनिदधामि तावदित्युदीर्य तं दिव्यनदी तिरोदधे ॥ २६ ॥

विचिन्तयन्नभ्रनदीगिरं मुहुर्विनिःश्वसन्नायतमायतं ततः ।

प्रजेश्वरः प्रस्तुतकार्यसिद्धये जगन्ति सर्वाणि जगाम चेतसा ॥ २७ ॥

मुमूर्षमाणासुरशैल्कविक्रमप्रसङ्गसंभावनयापि[^१ ] मूर्च्छताम् ।

अभून्न चित्ते नृपतेर्दिवौकसामपि प्रसज्य प्रतिषेधपात्रता ॥ २८ ॥

सुराग्रजो यद्यपि यद्यपि स्वयं जगन्ति निर्मात्यसकृयुद्यूगात्यये ।

शशाप तामेव नदी भवेति वा गिरेः सुतां यद्यपि कोपमूर्च्छितः ॥ २९ ॥

तथापि तद्दुर्विनयोपमर्दने प्रभुर्जराजर्जरितः कथं विधिः ।
 

तया पुराभिद्रुत एव भीषितस्तुता तथासाविति हि प्रगीयते ॥ ३० ॥

सहेत किं नाम वियन्नदीं हरिः सहिप्ष्यते किंचिदयं तु साहसी ।

ससर्ज विध्यण्डपुटेऽपि यः पदं समुत्क्षिपन्नावरणोदकैर्नदीम् ॥ ३१ ॥

अयं हि मग्नश्चिरमर्णवोदरे पुरा पुराणीः स्वयमाहरद्गिरः ।

अयं हि निर्मथ्य सुधाब्धिमद्रिणा पुरा सुरानप्यमृतैरतोषयत् ॥ ३२ ॥
 

 
[^
. ] 'शल्कविक्रम' इति मातृकायाम्. अपि स्यात् 'शुष्कविक्रम' ?.

गङ्गा० ४
 
३३