This page has not been fully proofread.

३ सर्गः ]
 
गङ्गावतरणम् ।
 
ग्रहस्तवायं यदि तात तर्हि तां गृहाण गङ्गाममरावतीं गताम् ।
भणन्ति लक्ष्मीदयिताङ्घ्रिताडनप्रभिन्नविध्यण्डपरिश्रुतेति याम् ॥ २० ॥
न पातुमम्भो भवतीमिहार्थये परः सहस्रा भुवि सन्ति सिन्धवः ।
न चाम्बु दिव्यं ननु सन्ति वृष्टयः परं तु लिप्से तव पावनं पयः ॥ २१ ॥
यदीदमेवेच्छसि याहि भूतलं गृहाण भस्मान्युपयाहि मां पुनः ।
ममान्वगागच्छ विधातुरालयं मनोरथं साधय मजलैस्ततः ॥ २२ ॥
कथंचिदेनः कपिलापराधजं पितामहानामपनेतुमिच्छता ।
अकर्मभूमावधिगत्य तावकं पयः किमम्ब प्रतिपद्यतां मया ॥ २३ ॥
सुशिक्षितस्त्वं यदि वृद्धसेवया श्रुतिस्मृतिभ्यामुपदर्शिते पथि ।
विधित्ससे किं नु विकृप्य मां बलादकर्मभूमावहिराजवेश्मनि ॥ २४ ॥
न वक्तुमीशे गिरमुत्तरोत्तरं त्वदुक्तिधारासमशीर्षिकापदम् ।
गुरोर्निदेशो मम दुस्त्यजस्त्वयं कुतस्तमुत्सादयितुं प्रवर्तसे ॥ २५ ॥
यदि त्वलवयं गुरुशासनं त्वया यतख भूमाबवतारणे मम ।
स्मृता स्मृता संनिदधामि तावदित्युदीर्य तं दिव्यनदी तिरोदधे ॥ २६ ॥
विचिन्तयन्नभ्रनदीगिरं मुहुर्विनिःश्वसन्नायतमायतं ततः ।
प्रजेश्वरः प्रस्तुतकार्यसिद्धये जगन्ति सर्वाणि जगाम चेतसा ॥ २७ ॥
मुमूर्षमाणासुरशैल्कविक्रमप्रसङ्गसंभावनयापि मूर्च्छताम् ।
अभून्न चित्ते नृपतेर्दिवौकसामपि प्रसज्य प्रतिषेधपात्रता ॥ २८ ॥
सुराग्रजो यद्यपि यद्यपि स्वयं जगन्ति निर्मात्यसकृयुगात्यये ।
शशाप तामेव नदी भवेति वा गिरेः सुतां यद्यपि कोपमूच्छितः ॥ २९ ॥
तथापि तद्दुर्विनयोपमर्दने प्रभुर्जराजर्जरितः कथं विधिः ।
 
तया पुराभिद्रुत एव भीषितस्तुता तथासाविति हि प्रगीयते ॥ ३० ॥
सहेत किं नाम वियन्नदीं हरिः सहिप्यते किंचिदयं तु साहसी ।
ससर्ज विध्यण्डपुटेऽपि यः पदं समुत्क्षिपन्नावरणोदकैर्नदीम् ॥ ३१ ॥
अयं हि मग्नश्चिरमर्णवोदरे पुरा पुराणीः स्वयमाहरद्गिरः ।
अयं हि निर्मथ्य सुधाब्धिमद्रिणा पुरा सुरानप्यमृतैरतोषयत् ॥ ३२ ॥
 
१. 'शल्कविक्रम' इति मातृकायाम् अपि स्यात् 'शुष्कविक्रम' ?.
गङ्गा० ४
 
३३