This page has not been fully proofread.

३ सर्गः ]
 
गङ्गावतरणम् ।
 
भारतीपरिवृढस्य पुरस्ते वागियं न परिहासपदं किम् ।
 
नृत्यतः पुरहरस्य पुरस्तान्नृत्यतां स्थितिरिव प्रमथानाम् ॥ ६२ ॥
हुंकृतेन कपिलस्य महर्षेर्भस्मतामुपगताः पितरो मे ।
खर्गसिन्धुसलिलेप्विह तेषामस्तु मत्करपुटेन निवापः ॥ ६३ ॥
तस्य प्रतिश्रुत्य तथेति देवः प्रदर्श्य गङ्गामपि पार्श्व एव ।
तिरोभवत्पश्यत एव तस्य वक्रैः समस्तागमवावदूकैः ॥ ६४ ॥
संव्यानमूर्मिलतिकाव्यतिषङ्गलब्ध-
फेनानुलेपमिव पाण्डरमावहन्तीम् ।
पश्यन्पुरस्तनुमतीं सुरलोकसिन्धुं
 
सिद्धं मनोरथममंस्त दिलीपसूनुः ६५ ॥
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठ मतप्रतिष्ठापनाचार्य चतुरधिकशतप्रवन्ध
 
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे भगीरथवरलाभो नाम द्वितीयः सर्गः ।
 
तृतीयः सर्गः ।
 
ततः प्रणामैः स्तुतिभिश्च पार्थिवं प्रसादयन्तं सुरलोकवाहिनी ।
जगाद सद्यो जगदण्डमण्डलं निमज्जयन्तीव वचोभिरेव सा ॥ १ ॥
प्रविष्टमात्रास्वपि मे रसातलं प्रवाहनासीरतरङ्गपङ्किषु ।
पतेदलाबूफलकर्परोपमं विभिद्य विध्यण्डकपालसंपुटः ॥ २ ॥
मदम्बुसंपातविधूतकल्मषैर्महीश पूर्वैस्तव यत्र वत्स्यते ।
 
स एव लोको यदि मत्पयोजवात्पथि प्रलीयेत फलेत्तपस्तव ॥ ३ ॥
महर्षिरोषग्लपितान्समुद्धरन्महीभुजः कानपि लिप्ससे यशः ।
अवेक्षसे नैव जगत्रयीजुपामकाण्डसंवर्तविधानपातकम् ॥ ४ ॥
पतत्युदारे पयसांभरे मम प्रसह्य राजगिरिराजमौलिषु ।
समुत्पतच्छीकरवर्षदुर्दिनं चतुर्मुखो धाम किमावसेन्निजम् ॥ ५ ॥
ससर्ज कल्पादिषु विष्टपत्रयीं स योगमास्थाय कियन्तमात्मभूः ।
कथावशेषीक्रियतां मया पुनः कथं पतामीति गिरकयैव सा ॥ ६ ॥