This page has not been fully proofread.

२ सर्गः ]
 
गङ्गावतरणम् ।
 
शक्यमञ्जलिपुटैः सलिलार्द्रेः सान्द्रमातपभरं प्रविकीर्य ।
जीर्णपर्णजटिलानि तदानीं विष्वगुज्ज्वलयितुं विपिनानि ॥ ३६ ॥
अङ्किताः किमपि शैवलखण्डैरातपाच्छकलितैरसिनीलाः ।
 
कोण एव सरितामवहन्त प्रान्तलीनपथिका जलवेण्यः ॥ ३७ ॥
कामिनः पथि तलेषु तरूणां गाढनम्र विटपेषु निवेश्य ।
अध्वखेदमहरन्त वधूनामम्बुभिः कमलिनीदलनीतैः ॥ ३८ ॥
उत्तरीयमहरत्कुचकुम्भादुन्ममार्ज मुखघर्मपयांसि ।
 
अङ्गमङ्गमपि पान्थवधूनामालिलिङ्ग सुकृती बनवातः ॥ ३९ ॥
आगतैरपि पथातिविदूरादध्वगैस्तरुतलेषु निषद्य ।
 
स्पन्दितुं च पटुभिर्न बभूवे संनिकृष्टसलिलग्रहणाय ॥ ४० ॥
किं प्रपासु कुहचित्तरुणीनामास्पदं कुचतटेष्वधिगम्य ।
विध्यति स्म विजने पथि पान्थान्कुण्ठविक्रमतया कुसुमास्त्रः ॥४१॥
सत्यपि श्रमविनोदिनि कामं तालवृन्तपवने तरुणानाम् ।
प्रेमभाजनमभूत्परमेकः प्रेयसीकुचदुकूलसमीरः ॥ ४२ ॥
फूत्कृतैरजहदूष्मतरङ्गैर्भूयसा मसृणितोष्ठदलानि ।
 
२९
 
अखदन्त सुदृशामभिकेभ्यो मुग्धघर्मकणितानि मुखानि ॥ ४३ ॥
न प्रणामरचनैर्न चटूक्त्या न व्यनीयत सखीवचनैर्यत् ।
कञ्चकं तदपनिन्युरुरोजात्कामिलोकसुकृतेन नवोढाः ॥ ४४ ॥
मारुतो न मधुरप्युपरेमे किं पिकैरमुखरैरिति खिन्नः ।
 
॥ संदधे धनुषि नैव मनोजः सायकं त्रिचतुराणि दिनानि ॥ ४५ ॥
हारदाम्नि हरिचन्दनपङ्के शीतरोचिषि शिरीषदलेषु ।
कामिनी कुचत टेषु च लिल्ये पञ्चभिः किमसुभिः कुसुमेषोः ॥ ४६॥
सर्वरात्रमपि संलपनाद्यैर्विभ्रमैः समपनीय विभाते ।
अप्रमर्दितकुचं युवतीनामङ्कपालिमलभन्त युवानः ॥ ४७ ॥
नास्ति मन्दपवनो न वसन्तः कूणितं च चरितं कुसुमेषोः ।
तावता विरहिणां किमिवासीत्तेषु मन्मथकणोऽपि कृतान्तः ॥४८ ॥