This page has not been fully proofread.

२८
 
काव्यमाला ।
 
आश्रमं नगरमासनदर्भान्भद्रपीठमुटजं मणिवेश्म ।
संभ्रमाद्व्यवहरन्क्षितिपालोऽलज्जत
 
त्रिचतुराणि दिनानि ॥ २३ ॥
 
स क्षणादजयदासनभेदाञ्शिक्षणाच्चिरतरं खुरलीषु ।
जानता निखिलमभ्यसितव्यं कस्य कुत्र न भवेदुपयोगः ॥ २४ ॥
अत्यशेत स मुनीनपि दिव्यान्वासरैः कतिपयैर्वसुधेशः ।
संस्तवे भवतु नाम विलम्बः संस्तुतं मतिमतां किमसाध्यम् ॥२५॥
किं स पूर्वमपि नाजयदक्षान्कि तु वा न ववृते शुचिरेवम् ।
तस्य केव तपसा परिहानिः प्रत्युतैष न ररक्ष तदोर्वीम् ॥ २६ ॥
स्वं च राज्यमपहाय सतोऽस्य स्वर्गराज्यमिति तत्कियदास्ते ।
तद्विदञ्छतमखो न शशके तत्तपश्चरणतः कणशोऽपि ॥ २७ ॥
बाहुजोऽयमथ भानुकुलीनस्तत्र चाप्रतिभटः स्वमहिम्ना ।
तावतापि तपसा यदि युक्तस्तत्समीक्षितुमपि क्षमते कः ॥ २८ ॥
यद्गजेषु तुरगेषु भटेषु क्षोणिपु क्षितिपतिष्वपि सक्तम् ।
तन्मनस्तत इतोऽपि विकृप्य स्थापितं तपसि तेन कठोरे ॥ २९ ॥
नान्नमाद्रियत नाम्बु न मूलं का भविष्यति कथापि फलानाम् ।
मारुतं परमभुङ्ग निदाघस्तं च हर्तुमिव तस्य तदाभूत् ॥ ३० ॥
चण्डमारुतचलन्मृदुघासग्रासलालसतया गतिमान्द्यम् ।
प्रस्तुवत्यहिमभानुतुरङ्गे द्राघिमाणमलभन्त दिनानि ॥ ३१ ॥
तापमा तपतरङ्गितमुच्चैः क्षन्तुमक्षमतया दिनलक्ष्मीः ।
किं चिरायति निशेति वितीर्णोद्राहिकेव वपुरायतमूहे ॥ ३२ ॥
वक्रचंक्रमणवल्गनघाटीमण्डलभ्रमणमन्दगतानि ।
सादिनः स्वयमशिक्ष्यत धर्मात्तुन्दिलो मदनजैऋतुरंगः ॥ ३३ ॥
आरुरोह गिरिमाप वनान्तान भ्रमीदनुदिशं परिधाव्य ।
अग्रहीदपि तृणानि समीरो निग्रहैकरतिभाजि निदाघे ॥ ३४ ॥
भानुभिः प्रलयपावकतीत्रैरापिबत्युदकमम्बुजबन्धौ ।
दूरदूरमपदिश्य मरीचीर्दुद्रुवुर्दिशि दिशीव सरस्यः ॥ ३५ ॥