This page has been fully proofread once and needs a second look.

२ सर्गः ]
 
गङ्गावतरणम् ।
 
१० ॥
 
आकलय्य विबुधोपहृतां तामष्टभिश्च नयनैर्दुद्रुहिणः प्राक् ।

नार्हतीश्वरमियं तु राकी मुच्यतामिति गिरा निरतक्षत् ॥
१० ॥
उद्यतां किमपि वक्तुमथैनां गर्वितां कमलभूरुपलभ्य ।

शापमित्थमसृजज्जलरूपा सद्य एव भवती भवितेति ॥ ११ ॥

सा ततो गिरिसुताकलयन्ती तं च निग्रहमनुग्रहमेव ।

ऊर्मिभिः प्रलयसागरघोरैरुत्पपात कवलीकरणाय ॥ १२ ॥
 
२७
 

अप्रतर्कितविधेयमपोढस्थैर्यमर्धविरतश्रुतिपाठम् ।
 

शुष्कतालु दनं च तदानीं पद्मभूरपि परिभ्रमति स्मं ॥ १३ ॥

सावलेपनिपतत्सुरसिन्धुखैस्वैरचंक्रमतिरस्करणाय ।
 

सर्वतः स निगमान्किल सेतूनाबबन्ध चतुरश्चतुरोऽपि ॥ १४ ॥

सा च वामनपुराणवचोभिः स्पष्टमेव विवृता विदिता ते ।

नागलोकमवतार्य नदीं तां देयमम्बु सगरात्मभवेभ्यः ॥ १५ ॥

आशरीरपतनं व्रतचर्यामाचरन्नपि सुपर्णवचोभिः ।

अभ्रसिन्धुमवतारयितुं तामंशुमानपि शशाक न धीरः ॥ १६ ॥

तत्सुतोऽपि न ददर्श दिलीपस्तत्समानयनकर्मणि योगम् ।

दृष्टिमत्र निदधासि यदि त्वं सिद्धिमेति नियमादयमर्थः ॥ १७ ॥

इत्थमूचिषि मुनौ करणीयं निश्चिकाय न तु तं निजगाद ।

<error>
सिद्धमप्यभिलपन्ति</error><fix>सिद्धमप्यभिलषन्ति</fix> न सन्तः का प्रसक्तिरपि साधयितव्ये ॥ १८ ॥

सेत्स्यतीति यदवादि भवद्भिः सिद्धमेव तु ततोऽभिमतं नः ।

इत्युदीर्य स विसृष्टसमाजः पार्थिवः प्रतिययाववरोधम् ॥ १९ ॥

सोऽथ जातु नृपतिः परितुष्टादाशिषं समधिगम्य वसिष्ठात् ।

निर्ययौ सुरनदीमुपनेतुं न्यस्य राज्यमखिलं सचिवेषु ॥ २० ॥

तीरसीमनि स दक्षिणसिन्धोराश्रमं कमपि संपरिकल्प्य ।

आरराध नियमैरतिमात्रैर्देवमम्बुजभवं नरदेवः ॥ २१ ॥

हेमकुम्भसलिलैरभिषिक्तो मौलिरस्य मुनिवेषधरस्य ।

वीचिकासु लवणासु पयोधेर्वीतशङ्कमहनि त्रिरमज्जत् ॥ २२ ॥