This page has been fully proofread once and needs a second look.

२६
 
काव्यमाला ।
 
साम्राज्यं यदि सप्तमार्णवतटी विश्राम्यदाज्ञाक्षरं
 

सौन्दर्य यदि मुद्रिताः स्मरगिरः सा चेन्मतिः को गुरुः ।

शौर्य चेत्पुनरन्यदेव तदिति स्तोत्रं विचित्रं सतां
'

शृण्वन्नेव भगीरथक्षितिपतिर्निन्ये सहस्रं समाः ॥ ८६ ॥

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठ मतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-

निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षित पौत्रेण
 

नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते

गङ्गावतरणे कथावतारो नाम प्रथमः सर्गः ।
 

 
द्वितीयः सर्गः ।

पौरजानपदपार्थिवलोकप्रस्तुतस्तुतिवचोमुखरायाम् ।
 

जातु संसदि निषद्य सुहृद्भिः संलपन्नतिनिनाय स कालम् ॥ १ ॥

स प्रसङ्गकृतसंगति वक्तुं प्रस्तुतं किमपि बान्धववृद्धैः ।

सावधानमशृणोदपदानं सर्वमेव सगरात्मभवानाम् ॥ २ ॥

अश्वमेधमकरोत्सगरो यद्यच्च तत्र तनया विनियुक्ताः ।

अन्वयुर्यदपि ते तुरगं तं यच्च तं शतमखोपजहार ॥ ३ ॥

यत्ततः सगिरिकेतुवनान्ता तैर्व्यचीयत मही निखिलेयम् ।

यच्च तैः पितृवचोऽनुसरद्भिः सिन्धुरेव समखन्यत भूयः ॥ ४ ॥

मन्दिरं फणभृतामवतेरुः सागरोदरपथेन च ते यत् ।

पादकर्णसमवायत एवं प्राकृतैः फणिभिरद्भुतदृष्टाः ॥ ५ ॥

तं तुरंगमपि यद्ददृशुस्ते तापसस्य कपिलस्य समीपे ।

चोर इत्यमुमभिद्रवतां यद्भस्मतामदित हुंकृतिरस्य ॥ ६ ॥

अंशुमानपि समेत्य हयं तं यच्चकार सगराध्वरपूर्तिम् ।

सर्वमेतदवकर्ण्य स वीरो विस्मितोऽजनि विषण्णमुखश्च ॥ ७ ॥

दातुमम्बुपरिपारणमेषां कोऽभ्युपाय इति पृच्छति तस्मिन् ।

संनिकर्षमुपसृत्य वसिष्ठः शंसति स्म जगतः सुकृतेन ॥ ८ ॥

कन्यकास्ति कुटिलेति हिमाद्रेर्ज्यायसी स्मरणतोऽप्यघहन्त्री ।

शंकराय वितरीतुममर्त्याः सत्यलोकमनयन्त शिशुं ताम् ॥ ९ ॥