This page has not been fully proofread.

• १४
 
'षड्दर्शनामिनवदुग्धसरित्पूरिण्यो निर्मथ्य यन्नरहितं निजया घियैव ।
विश्राणयन्ननुदिनं विबुधावलीनामेतद्रसं मुररिपुं भुवि योऽतिशेते ॥ '
इति रघुनाथविलासनाटके ।
 
उच्यते च -असौ गोविन्दमखीन्द्रो रघुनाथभूमिपालस्य पित्राच्युतभूपालेनापि नितरां
मानितस्तस्य मन्त्री च बभूवेति । तत्र पुरातनं श्लोकममुं पठन्ति पुराविदः पण्डितजनाः-
'त्रिनामाद्यन्तनामानौ महीक्षिद्दीक्षितावुभौ ।
 
शस्त्रे शास्त्रे च निपुणावाहवेषु हवेषु च ॥'
 
श्लोकस्यास्य पूर्वार्धनाच्युतभूमिपालगोविन्ददीक्षितावुच्येते । अच्युतानन्तगोविन्देति !
त्रिनामानि । अच्युतानन्तगोविन्देति नामसमुदायस्यैव त्रिनामसंज्ञा सुप्रसिद्धा । अयं
गोविन्ददीक्षितो महाराजतः स्वयं प्रतिगृह्य बहूनग्रहारान्ब्राह्मणेभ्यो ददौ । मध्यार्जुने
मायूरे कुम्भघोणे पञ्चनदेऽन्यत्र च स्थलेषु कावेर्याः पारेषु स्नानघट्टान्पुष्पमण्डपानि च
रचयामास यान्यद्यापि संदृश्यन्ते सुदृढानि किं तु क्वचित्क्कचिज्जीर्णानि, न पुनरिदानींतनेन
केनापि धर्मबुद्धिना समुद्धृतानि । कदाचिदयं गोविन्ददीक्षितः शिष्यान्कल्पतरुमध्याप-
यन्मध्यार्जुनक्षेत्र उवास, ददर्श तत्र गतान्श्रीमतोऽप्पय्यदीक्षितेन्द्रान् । इयेष च तान्का-
निचित्स्वसंशयस्थानानि कल्पतरौ विवरीतुम् । विवरणे तदीयां पटुतां संवीक्ष्य प्रार्थया-
मास तान्कल्पतरोर्व्याख्यानं कर्तुम् । श्लोकोऽयं गोविन्ददीक्षितस्येत्युदाहरन्ति जनाः-
'अप्पदीक्षित किमित्यतिस्तुतिं वर्णयामि भवतो वदान्यताम् ।
 
सोऽपि कल्पतरुरर्थसिद्धये त्वद्गिरामवसरं प्रतीक्षते ॥' इति ।
 
श्लोकममुं बालकविनोक्तं व्याहरन्त्यन्ये । सर्वथा संभाव्यते श्रीमतो गोविन्ददीक्षितस्य
समकालिकत्वं श्रीमदप्पय्यदीक्षितेन्द्रैः । यदुच्यते 'तञ्जोर् म्यान्युअल्' (Tanjore
Manual) आख्य ग्रन्थे विजयराघवभूपालस्य मन्त्री गोविन्ददीक्षित इति, तत्प्रमाणान्तर-
सापेक्षं स्वतो न प्रमाणम्, असंभावितं च । अस्ति हरिवंशसारचरितं नाम त्रयोविंशतिस-
र्गपरिमितं महाकाव्यं गोविन्दमन्त्रिकृतम् । अस्ति च तस्य व्याख्या श्रीमदप्पय्यदीक्षित-
कृता । परमिदमद्य न निश्चिनुमः स एवायं गोविन्दमन्त्री योऽध्यासितार्धासनः समं रघु-
नाथभूपेन इति । यतो हरिवंशसारचरितस्य प्रबन्द्धा गोविन्दमन्त्री शाण्डिल्यवंशोत्पन्नः
कोण्डमनायकमन्त्री च इत्येवं तद्रन्थव्याख्यानतः प्रतीयते । यतो हरिवंशसारचरितस्य
मूलकोशस्त्वद्य मया नोपलभ्यते । अतः श्लोकोऽयमुद्धृतो व्याख्यानतः—
'शाण्डिल्यान्वयहारमौक्तिकमणिः श्रीधल्लिमन्त्री पिता
 
माता यस्य पतिव्रतैकमहिमाकल्पा च कुप्पाम्बिका ।
तस्य श्री हरिवंशसारचरिते गोविन्दमन्त्रिप्रभोः
 
सर्गः पूर्तिमगान्निसर्गलसितः काव्ये महत्यादिमः ॥' इति ।
श्रीवेङ्कटेश्वरमखिनो ज्येष्ठसोदरो विद्यागुरुः साग्निचित्यसर्वप्रष्ठाप्तोर्यामयाजी श्रीयज्ञना-
रायणदीक्षितः । अखण्डितमस्य पाण्डित्यं सर्वेष्वपि व्याहारेषु । सुशिक्षितोऽयं काव्य