This page has not been fully proofread.

११
 
सुप्रसिद्धः श्रीमानीलकण्ठमखीन्द्रः । अस्य नारायणाध्वरी पिता । माता चास्य भूमिदेवी ।
अयं तयोर्द्वितीयो नन्दनः । भ्रातरश्चास्य चत्वारः समभूवन् । सर्वेऽपि ते सुशिक्षिताः
सर्वास्वपि विद्यासु कवयश्च । परमेक एव तेषु नाम्ना ज्ञायते कुशकुमुद्वतीयनाटकस्य
प्रबन्द्धा अतिरात्रयज्वा । श्रीनीलकण्ठमखीन्द्रस्य जीवनकालः सप्तदशशतकपूर्वभाग
इति स्पष्टमुपलभ्यते तदीयनीलकण्ठविजयचम्पूकाव्यतः । यतः प्राबध्नात्क विस्तं प्रवन्ध-
मतीतेषु ४७३८ कल्यब्देषु । उच्यते च कविना स्वेनैव तत्र ग्रन्थे -
 
'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु ।
 
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥" इति ।
शिवलीलार्णवमहाकाव्यस्य नवमसर्गे गङ्गारोधसि हिमवत्प्रान्ते देव्यास्तटातकायाः
सेनानिवेशमुक्त्वा तत्प्रदेशवर्णनप्रवृत्तस्यास्य मुखात् 'अस्मादृशाः क्षितिसुराः पुनराहरन्त
भागीरथीतटरुहाणि कुशाङ्कुराणि ।' इत्ययत्नपूर्वकं निःसरन्त्या वाण्या प्रथमवर्णजत्वं शिष्टा-
चारसंपन्नत्वं चास्य सम्यङ्किरूप्यते । श्रीकण्ठमतसर्वस्ववेदी चायम् । अस्य दृढोऽभिनिवेशः
श्रीमति शैवसिद्धान्त इति प्रतिभासते । स्वयमाह च - 'शैत्रा वयमा चतुर्वदनात्' इति वैरा-
ग्यशतके, 'आ गर्भादा कुलपरिवृढादा चतुर्वऋतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्च-
न्द्रमौले' इत्यदसीयशान्तिविलासे च । एवमन्यत्रापि । यथा नीलकण्ठदीक्षितस्य महती
प्रथा, न तथा श्रीमदप्पयदीक्षितेन्द्रतनुभुवामपि । नान्यः कोऽपि तदानींतनेषु तदधिक-
स्तत्सदृशो वा दर्शनेषु साहित्ये वा । अयमेव श्रेष्ठः कवीनामस्य समकालिकानाम् ।
मञ्जलपदसंनिवेशा विचित्रोल्लेखा रसनिर्भरा विशङ्कटप्रवाहा चास्य साहित्यसरणिः । नैव
क्लिश्नाति स्वचेतः परचेतांसि वा केवलशब्दचित्रेषु यमकेषु वा । 'नीलकण्ठमखिनां
सदसि सकृत्प्रविष्टस्यापि समुज्जृम्भते सरसपदसंदर्भवैदग्धी' इत्युद्घोषयति 'प्रत्यग्रपत-
ञ्जलिरभिनवप्राचेतसः' श्रीरामभद्रमखीन्द्रः शृङ्गारतिलकमाणे । अस्य साहित्यवैदग्धी
सर्वत्र प्रद्योततेऽस्य लघुकाव्येषु महाकाव्येषु च । अस्य लघुकाव्यानि – (१) कलिविडम्ब-
नम्, (२) सभारञ्जनम्, (३) अन्यापदेशशतकम्, (४) शान्तिविलासः, (५) वैराग्यशत-
कम्, (६) आनन्दसागरस्तवः । एते नीलकण्ठदीक्षितस्य षड् ग्रन्था इति व्यपदिश्यन्ते ।
अस्य महाकाव्येषु श्रेष्ठं शिवलीलार्णवमहाकाव्यं द्वाविंशतिसर्गपरिमितम् । द्वितीयं च गङ्गा-
वतरणकाव्यमष्टसर्गपरिमितम् । श्रीमदप्पयदीक्षितानां स्वर्गारोहणतः परं द्वादशसंवत्सरे
घृतवाधिकेषु गतेषु श्रीनीलकण्ठविजयाभिधश्चम्पूप्रबन्धो निरमाय । नीलकण्ठविजय इव
नान्यत्र तस्य ग्रन्थेषु ग्रन्थनिर्माणकालः प्रोच्यते । ग्रन्थानां पौर्वापर्य केनापि प्रकारेण
स्फुटं न परिस्फुरति । परंतु सुगमं श्रीमदप्पयदीक्षितानां स्वर्गारोहणानन्तरमेव सर्वेषा-
मपि करणमिति । केचिद्वादशहायनेन कविना नीलकण्ठविजयो निर्वर्तित इत्याचक्षते ।
तन्न श्रद्धेयं प्रमाणाभावात् । श्रूयते अन्या अपि सन्ति बह्रयस्तदीयाः कृतयः काव्येषु
दर्शनेष्वपीति। तासु च (१) नलचरितनाटकम्, (२) कैय्यटव्याख्यानम्, (३) शिवतत्त्व-
रहस्यम्, इत्येता एवाद्य नामतो ज्ञायन्ते । गृह्यन्ते च तासां नामानि कुशकुमुद्वतीयनाटके,
 
1