This page has not been fully proofread.

अपि च ।
 
कुर्वाणः सकलान्यदीयधिषणामालम्ब्य राज्यक्रमा-
नालोक्यानुदिनं निजामुपचितामामोदमानः श्रियम् ।
नित्यं भोसलवंशवारिधिविधुः शाहावनीवासवो
यस्मिन्नेव गुणोज्वले कलयते वाचस्पतेर्गौरवम् ॥
 
यस्यैवाचारगाम्भीर्यशौर्यौदार्यादिमिर्गुणैः ।
वसिष्टवार्धिविजयकर्णाद्याः पुनरुक्तयः ॥
 
नियन्त्रितात्मा निगमान्तविद्यामधीत्य धीमानमलप्रसूतिः ।
ध्यायन्नसौ ब्रह्म निजात्मरूपं तदात्मना भावयति प्रपञ्चम् ॥
पारिपार्श्विकः-
(सप्रत्यभिज्ञम् । )
एकक्ष्माधिपतेरिदंविधगुणः साचिव्यधुर्यः श्रुतः
प्राज्ञः कश्चिदजातशत्रुसदृशो गङ्गाधरार्याभिधः ।
तेस्तैर्येन निजैरनन्यमुलभैरावर्ज्यमानो गुणै-
राचार्यप्रतिपत्तिमेव कलयन्नासीदमुष्मिन्नृपः ॥
सूत्रधारः - दिष्ट्या जानासि तं महाभागम् । तर्हि तस्यात्मसंभवं नृसिंहरायमखीति
सुगृहीतनामधेयं महानुभावमपि भवान्जानीयात् ।
पारिपार्श्विकः बाढं जाने । यस्य किल
 
कृतः पित्रा बाल्ये निरुपमगुणाढ्यो निजपदे
निजैरेकक्षोणीपतिहृदयमाराध्य चरितैः ।
तदेवायं भूत्वा चरति नियतं मूर्तिमदिति
प्रपञ्चे विख्यातिस्तदितरदुरापा विजयते ॥
 
अन्यच ।
 
सूत्रधारः तस्यैवायमनुजन्मा ।
 
पारिपार्श्विकः - ननु तदनुजत्वमेव पर्याप्तं प्रख्यात्यै ।
 
सूत्रधारः -सत्यमुक्तं भवता ।
 
पारिपार्श्विकः – संप्रति यज्ञवाटं प्रविष्टोऽहं शालान्तरप्रविष्टमनतीतकौमारमन्यं
कमपि यजमानमद्राक्षम् । तं पुनर्न जानामि ।
सूत्रधारः -कथं न जानासि ।
 
साचिव्यधुर्यो विहितः पितृव्येणादृत्य शाहक्षितिपालमौलेः ।
आनन्दनामा विमलप्रसूतिः पुत्रो नृसिंहाध्वरिणः स एषः ॥
पारिपार्श्विकः - भाव, कीदृशः परिषदादेशः ।
 
सूत्रधारः—तस्यैव त्र्यम्बकरायमखिनः समनन्तरानुजेन भगवन्तरायनामधेयेन
सत्कविसार्वभौमेन संप्रति प्रणीतं राघवाभ्युदयं नाम नाटकमभिनेतव्यमिति ।'
 
इति राघवाभ्युदयनाटके ।