This page has not been fully proofread.

'धातृवर्षे यदा यज्ञसेवार्थमहमागतः ।
श्रीमहाराजराजस्य मन्त्रिणरूयम्बकप्रभोः ॥
 
महाराजन्तु मां प्रीत्या स्वसभायामवासयत् ।
भारतश्रवणार्थाय रात्रिंदिवमुदारधीः ॥
यदा मासत्रयादूर्ध्व प्राप्यानुज्ञां महीपतेः ।
गन्तुमिच्छामि च तदा धर्मशास्त्रनिबन्धने ॥
महाराजेन चाज्ञातो गौरीमायूरमागतः ।
तस्मिन्वर्षे वृश्चिकार्के धर्मशास्त्रसुधानिधेः ॥
एकेनैव मया पुत्रयुक्तेन शनकैः कृते ।
बुद्धिदण्डेन मथने रात्रिंदिवमनेकधा ॥
अष्टभिर्लब्धवानस्मि वत्सरैस्तत्फलं महत् ।
आचारनवनीतं तन्मृदु सर्वमनोहरम् ॥
महाराजस्य दयया तत्संग्राह्यमभूद्भुवि ।
समाप्तं पञ्चदशभिः सहस्रैर्ग्रन्थसंख्यया ॥
प्रचारोऽस्य महाराजाधीन एव हि सर्वथा ।
अहमप्पाध्वरी नाम्ना महाराजेन सादरम् ॥
दत्तां महीं समादाय दिसंभृतैः ।
धान्यैः परम्परासिद्धे ग्रामे कृष्या समार्जितैः ॥
कुर्वन्कुटुम्बभरणं पुत्रपौत्रैः समावृतः ।
 
श्रेयः प्रार्थयमानः सन्महाराजस्य संततम् ॥
आयुः शेषं सुखं वस्तुमिच्छाम्यग्निक्रियान्तिके ।
मनोरथो महानेष महाराजेन पूर्यताम् ॥
एकक्ष्मापतिपूर्वपुण्यसुकृतोत्कर्षेण लब्धोदयो
 
दीपाम्बोदरवासभाग्यमहिमप्रख्यातपुण्योच्चयः ।
श्रीशाहक्षितिराट् प्रशास्तु वसुधामाचन्द्रमप्पाध्वरी
यद्दत्तान्नबलेन धर्मविषयं शास्त्रं समग्रन्थयत् ॥'
 
इत्यप्पादीक्षितविरचित आचारनवनीते ।
 
सूत्रधारः - : - अय भारद्वाजकुलजलधिकौस्तुभेन त्र्यम्बकरायमखिना समारब्धस्य
ऋतोर्दिदृक्षयागतेन नानादिगन्तवासिना विद्वज्जनसभाजनेन सबहुमानमाहूय समादि-
टोऽस्मि ।
 
-
 
पारिपार्श्विकः – वैदेशिकोऽस्मीति पृच्छामि कः पुनरयं त्र्यम्बकमखी नाम ।
सूत्रधारः - किं न जानासि निजगुणगणकुसुमसुरभीकृतदिगन्तमेतमपि । तथा हि ।