This page has been fully proofread once and needs a second look.

कालेन कालधर्मं गता दीक्षिताः । अतः सर्वथा निर्णीयते १६२६ तमान्ब्दात्पूर्
वं
न तेषां निर्याणसमय इति । शाब्दिकसार्वभौमः श्रीमान्भहोट्टोजिदीक्षितोऽपि तानेव

गुरून्प्रार्थयमानस्तेभ्य एवाध्यैष्ट श्रीमद्भाष्यं ब्रह्मसूत्राणां श्रीमच्छंकरभगवत्पादप्रणी-

तम् । एवं व्याहरन्ति दाक्षिणात्या ऐतिहासिकाः 'श्रीमान्भट्टोजिदीक्षितः स्वयं विर-

चितान्ग्रन्थान्बहूंल्लेखर्केकैर्लेखयित्वा प्राहिणोद्बहुभ्यः पण्डितेभ्यः । ते च दृष्ट्वा तां सरणि-

मतिमञ्जुलां नूलांत्नां चापाठयंस्तामेव शिष्यान् । अथ बहुना कालेन स एव दक्षिणां दिश

प्रपेदे सह शिष्यैः । तदा किल ददर्श क्वचिन्निकटे चिदम्बरस्य वसतः श्रीमदप्पयदी-

क्षितेन्द्रान् तत्र च सति प्रसङ्गे तानसावधिज ग्मिवान खिलशास्त्रवेदनचणानधिगत-

वेदान्तरहस्यान् । तेषामेव मुखात्प्रयतः शुश्राव कौमारिलं तन्त्रम्, श्रीमद्भगवत्पादशंक-

रमुनिप्रणीतं ब्रह्मसूत्रभाष्यं च ततः कुर्वन्गुरवे दक्षिणां ग्रन्थान्ते चोदितः स्वयं

गुरुणा पूर्वोत्तरमीमांसयोः कर्तुमेकैकं ग्रन्थम् । प्राणैषीदसौ 'तन्त्रसिद्धान्तदीपिकाम्', 'श्रीम-

त्तत्वकौस्तुभं' च । तन्त्रसिद्धान्तदीपिकायां श्रीमदप्पयदीक्षितेन्द्रानात्मनो गुरून्व्याहरति

श्रीभट्टोजिदीक्षितः । यथा -
 
––
 
'अप्पय्यदीक्षितेन्द्रानशेषविद्यागुरूनहं वन्दे ।
 

यत्कृतिबोधाबोधौ विद्वदविद्वद्विभाजकोपाधी ॥" इति ।
 

 
तत्त्वकौस्तुभे च द्वितीयपरिच्छेदोपक्रमे 'प्रायशो विदुषां मुदे' इति चायमंशः सूचित

इति । तथा ततः परं श्रीमति व्याकरणेऽपि ग्रन्थकरणं प्रार्थितैर्दीक्षितचरणैर्विरचिता

श्रीमति नक्षत्रवादावली । यत्र च प्रतिद्वन्द्वितया 'अधुना पाणिनितन्त्रे विदुषां प्रीत्यै विर-

च्यन्ते' इति स्पष्टं तस्य ग्रन्थस्य विद्वत्प्रीतिहेतुत्वं विशिष्योक्तमिति च । औत्तराहास्तु-

गङ्गायात्रार्थमुदीचीं गतैः श्रीमदप्पयदीक्षितैः सह समागमः श्रीभट्टोजिदीक्षितस्येत्यामनन्ति ।

सत्यं गङ्गायात्रामकुर्वञ्छ्रीमदप्पययज्वानः । उच्यते च 'गङ्गावतरण'काव्ये श्रीनीलकण्ठ-

मखीन्द्रेण–'गङ्गायां यः पुरा स्नातो देवश्चन्द्रार्धशेखरः । गाङ्गेयेन पुनः सस्त्रौ सोऽवतीर्य

यदात्मना ॥' इति प्रथमसर्गे श्रीमदप्पयदीक्षितप्रशंसायाम् । सर्वथा श्रीमदप्पदीक्षि-

तानां न्यूनवयाः समकालिकश्च श्रीमान्भंभ[^१]ट्टोजिदीक्षित इति सिद्धम् ।
 
-
 

 
the Saivas, and Ayya Dikshitar Ayyan on the part of

the Vaishnavas: these then consulted Sanskrit authorities

and made the Shastras agree; after which the pillar of

Yekapada-murti was fixed in its place".
 

 
[^
.] लघुसिद्धान्तकौमुद्या मध्यसिद्धान्तकौमुद्याश्च प्रणेता वरदराजोऽस्यैव भट्टोजिदी-

क्षितस्य शिष्यः -
 

 
'नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम् ।

पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥