This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
अङ्गनानि यस्याः सा अङ्गना । 'अङ्गात्कल्याणे' इति पामाद्यन्त-
र्गणसूत्रेण अङ्गशब्दानप्रत्ययः । श्रीगङ्गा मम जगन्नाथपण्डि-
तस्य तनोः शरीरस्य । 'ङिति ह्रस्वश्चे' ति वैकल्पिकत्वात् घिसं-
ज्ञायां गुणः । शं सुखं सपदि शीघ्रं तनोतु विस्तारयतु । प्रार्थ-
नायां लोट् । कथंभूता अङ्गना । दरस्मितसमुल्लसद्वदनकान्तिपू-
रामृतैः दरं ईषत् तच्च तत् स्मितं च दरस्मितं तेन समुल्लसत्
विकासमानं तच्च तद्वदनं च तस्य कान्तिः छविः तस्याः पूरा
आधिक्यानि त एवामृतानि तैः भवज्वलनभर्जितान् भव एव
संसार एव ज्वलनः अग्निः तेन तत्र वा भर्जिता दग्धास्तान् ।
एतादृशान् नरान् मनुष्यान् अनिशं सर्वदा ऊर्जयन्ती जीव-
यन्ती । यद्वा भवस्य महादेवस्य ज्वलनः तृतीयनेत्राग्निः तेन
तत्र वा भर्जितान् एवंच तादृशकृत्यं कुर्वन्त्या मम वपुः सुखक-
रणे न कोप्यायास इति भावः । पुनः कथंभूता अङ्गना । चिदेक-
मयचन्द्रिकाचयचमत्कृतिम् चिदेकमयी चित्स्वरूपा सा चासौ
चन्द्रिका कौमुदी च । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तस्याः
चयः समूहः तस्य चमत्कृतिः चमत्कारः तां तन्वती तनोतीति
तन्वती विस्तारयन्ती । तनोतेः शता । अनेकचन्द्रप्रकाशं खयमेव
करोतीति भावः । अस्मिन् श्लोके पृथ्वीछन्दः । 'जसौ जसयला
वसुग्रहयतिश्च पृथ्वी गुरु' रिति लक्षणात् ॥ ४९ ॥
 
इदानीं संसारज्वालानिर्दग्धवपुषो मम तापं शमयेत्याह-
मन्त्रैर्मीलितमौषधैर्विगलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसैर्विदलितं गारुमतैर्यावभिः ।